________________
न्यायकोशः। त्वासिद्धिः । विपक्षमात्राद्वयावृत्त्यभावात्सोपाधिकत्वाच्च । यथा गोर्लक्षणस्य पशुत्वस्य महिध्यादावतिव्याप्तिः। गोत्वे हि सानादिमत्त्वं प्रयोजकं न
पशुत्वम् । (त० भा० ) अतिसामान्यम्-यद् विवक्षितमर्थमाप्नोति चात्येति च तत् । यथा ब्राह्म
णत्वं विद्याचरणसंपदं कचिदाप्नोति कचिदत्येति । (वात्स्या० १।२।५४) अतीतकाल:-१ कालात्ययापदिष्टवदस्यार्थीनुसंधेयः (गौ०३० १२४९)। - २ भूतकालवदस्यार्थोऽनुसंधेयः। .. .., अतीन्द्रियगुणत्वम्- [क] लौकिकसाक्षात्कारविषयगुणत्वन्यूनवृत्ति
संस्कारत्वान्यधर्मसमवाय्यन्यगुणत्वम् । ( दि० गु०) [ख] लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाद्वयाप्यजातिमत्त्वम् (प०मा०)
__(ल० व०) । सा च जातिगुरुत्वत्वम् अदृष्टत्वमित्यादिः । अतीन्द्रियत्वम्-इन्द्रियजन्यलौकिकप्रत्यक्षाविषयत्वम् । यथा कालस्याती
न्द्रियत्वम् । (स्व०) . अत्यन्तमहती-श्रवणद्वादशीयोगे बुधवारो भवेद्यदि । अत्यन्तमहती नाम
द्वादशी सा प्रकीर्तिता ॥ ( पु० चि० पृ० २१५)
.... साधारणानैकान्तिकत्वमपि संभवति। - २ इदं च व्यावर्तकत्वेन विवक्षितं चेत्सव्यभिचार एवान्तर्भवतीति बोध्यम् । यथा
अयं विद्याचारसंपन्नो ब्राह्मणत्वादिति । । अत्रातीतत्वं च-१ चरमकृतिध्वंसः ( न्या. म. ४)। २ [क] वर्तमानध्वंसः (ग. व्यु. ल. )। [ख] वर्तमानकालवृत्तिध्वंसप्रतियोगित्वम् ( वाक्य०)।
यथा दुर्दिनमतीतमित्यादौ दुर्दिनस्यातीतत्वम् । ४ अतीन्द्रियगुणाश्च गुरुत्वम् अदृष्टं ( धर्माधर्मों ) भावना स्थितिस्थापकश्चेति ।
(भा. प० गु० ) ___५ अत्र साक्षाद्या यत्वं च संस्कारवान्या या गुणत्वव्याप्या जातिस्तदव्याप्यत्वे सति
गुणवृतित्वम् । (प. मा० )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org