________________
न्यायकोशः। [ख] इतरधर्मस्येतरस्मिन्प्रयोगायादेशः । ( वाच०) [ग] अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंततेः । अन्यत्र कार्यतः
। प्राप्तिरतिदेशोभिधीयते। [५] १ प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु । धर्मोपदेशो येन
स्यात्सोतिदेश इति स्मृतः ( जै० न्या० अ० ७५।१। अधि० १)। २ स्वविषयमुल्लङ्घयान्यविषय उपदेशः । यथाकालोपपाते तदैवते तदैवतं हुत्वा तद्वातिदिश्यानेन जुहुयात् ( कात्या० श्रौ० २५।२।४ ) इत्यादौ अतिदेशशब्दार्थः । ३ उपदेशः । यथा - इत्यर्चितः स भगवानतिदिश्यात्मनः पदम्
( भाग० ४।९।२८ ) इत्यादौ-अतिदेशशब्दार्थः । अतिप्रसङ्गः-१ अतिव्याप्तिः । २ प्रकृतादन्यत्र प्रसञ्जनम् । अतिरिक्तत्वम्-व्यतिरेक-शब्दस्यार्थवदस्यार्थीनुसंधेयः। अतिव्याप्तिः- ( लक्षणदोषः ) १ [क] अलक्ष्यवृत्तित्वम् । यथा गोः
शृङ्गित्वस्य लक्षणत्वेतिव्याप्तिः । ( त० दी० ) ( ल० व०) [ख] लभ्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकावच्छिनप्रतियोगिताकभेदसामानाधिकरण्यम् ( न्या० बो०)। यथा मनुष्यो ब्राह्मण इति लक्षणस्य शूद्रेतिव्याप्तिः (त० कौ० )।२ व्याप्य
१ यथा मीमांसायां प्रकृतिवद्विकृतिः कर्तव्येत्यादिः । २ अत्र मनुष्यत्वं हि लक्ष्यतावच्छेदकब्राह्मणत्वाश्रये ब्राह्मणत्वाभयभिन्ने च शूद्रा
दावपि वर्तत इत्यतिव्याप्तं भवतीति तात्पर्यम् । ३ इदं च लक्षणस्य (व्यतिरेकिहेतोः) व्यावर्तकत्वाभिप्रायेण । विस्तरस्तु 'लक्षणम् '
इत्यत्र द्रष्टव्यः ।
*अत्रेदं बोध्यम् । प्रकृतिभूतदर्शकार्यादेरङ्गकार्याणि प्रयाजादीनि विकृतौ पश्वादियागेऽतिदिश्यन्त इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org