________________
न्यायकोशः ।
तमः । अम्बरवद्यत् द्रव्यं तत् क्रियावद्दृष्टम् इति ( प्रशस्त० २ पृ० ३० ) । स च द्विविधः साधर्म्यनिदर्शनाभासः वैधर्म्यनिदर्शनाभासश्चेति ( प्रशस्त० २ पृ० ४८ ) ।
४२०
निदिध्यासनम् – [क] श्रुतस्यार्थस्य नैरन्तर्येण दीर्घकालमनुसंधानम् । ( त० प्र० १ पृ० ८ ) । तल्लक्षणं च निरन्तरं विचारो यः श्रुतार्थस्य गुरोर्मुखात् । तन्निदिध्यासनं प्रोक्तं तचैकाग्र्येण लभ्यते ॥ इति । ताभ्यां निर्विचिकित्सेर्थे चेतसः स्थापितस्य यत् । एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥ ( पञ्चद० १।५४ ) इति च । ताभ्यां श्रवणमननाभ्याम् ( वाच० ) । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासि'तव्यः ( श्रुतिः ) इत्यादौ ( नील० पृ० ५० ) । [ ख ] मतेर्थे सजातीयज्ञानधाराकरणम् ( प० च० पृ० २० ) । [ग] विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणम् इति केचिदाहुः (नील० ) । निद्रा - १ मेध्यानाडीसंयोगः । २ योगजधर्मानुगृहीतस्य मनसो निरिन्द्रिय प्रदेशावस्थानम् | योगाचार्यांस्तु ३ अभावप्रत्ययालम्बनो वृत्ति - विशेषः इत्याहुः । अत्र सूत्रम् अभावप्रत्ययालम्बना वृत्तिर्निद्रा (पात० सू० १।१० ) इति । विवरणं च जाग्रत्स्वप्रवृत्तीनामभावस्तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच्छादकं तमः । तदेवालम्बनं विषयो यस्याः सा तथोक्ता वृत्तिर्निद्रा इति ( वा० ) । ४ सुषुप्तिः इति वेदान्तिनः । निन्दा - दोषवत्तया ख्यापनम् । यथा शुक्लयजुर्याज्ञवल्क्य प्रणीतत्वात्पौरुषेयम् इति निन्दा | आरोप्यमाणदोषकथनमिति प्रामाणिकाः । यथा वेदनिन्दारतान्मर्त्यन् देवनिन्दारतांस्तथा । द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ ( कूर्मपु० अ० १५ ) इत्यादौ ( वाच० ) । निन्दा च निन्दकेन पूर्वकृतं पुण्यं हन्ति ( पुरु० चि० पृ० ३७ )। निन्दार्थवादः – [ क ] अनिष्टफलवादः । स च वर्जनार्थः । निन्दितं न समाचरेत् इति (वात्स्या० २ |१| ६३ ) । निन्दार्थवादवाक्यं लक्षणया निषेध्यस्य निन्दितत्वबोधकतया अर्थवद्भवति इति विज्ञेयम् ( लौ० भा०
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org