________________
४१८
न्यायकोशः। .. तनित्यमिह कीर्तितम् इति ( ति० त० ) ( वाच० ) । इदं च
कर्मणां नित्यत्वमिति ज्ञेयम् (त० प्र० ख० ४ पृ० १०३ ) (म०प्र०) (ल० म०)। यदकरणे प्रत्यवाय इत्यत्राकरणे इत्यस्य विहिततत्कालीनाकरण इत्यर्थः। तेन अन्यदा संध्यावन्दनाकरणेपि न क्षतिः ( त० प्र० ख० ४ पृ० १०३ )। तादृशनित्यत्वस्योदाहरणं यथा अहरहः संध्यामुपासीत इत्यादौ संध्योपासनाया नित्यत्वम् इत्याहुः (ल० म०)। अत्रोच्यते नित्यं नैमित्तिकं चैव नित्यनैमित्तिकं तथा। गृहस्थस्य विधा कर्म तन्निशामय पुत्रक ॥ पञ्चयज्ञादिकं नित्यं यदेतत्कथितं तव । नैमित्तिकं तथा चान्यत् पुत्रजन्मक्रियादिकम् ॥ नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादि पण्डितैः इति (श्रा० त० ) ( मार्क० पु० ) ( वाच० )।
[५] नैरन्तर्यमिति काव्यज्ञा आहुः। नित्यसमः—(जातिः) [क] नित्यमनित्यभावादनित्ये नित्यत्वोपपत्ते. नित्यसमः (गौ० ५।१।३५)। तदर्थश्च [१] अनित्यस्य भावः
अनित्यत्वम् । तस्य नित्यं सर्वकालं स्वीकारे अनित्ये शब्दे नित्यत्वं स्यात् इत्यापादनं नित्यसमः । अयमाशयः । अनित्यत्वस्य. नित्यमस्वीकारे अनित्यत्वाभावदशायां तस्यानित्यत्वं न इति तस्य नित्यत्वापत्तिः । नहि दण्डाभावदशायां दण्डी इत्युच्यते । अतः अनित्यत्वस्य नित्यमेव स्वीकार इत्यभ्युपगन्तव्यम् । तथा च शब्दस्यापि नित्यत्वापत्तिः इत्याचार्याः। [२ ] वृत्तिकारास्तु अनित्यस्य भावो धर्मस्तस्य नित्यमभ्युपगमे अनित्यत्वेनाभ्युपगतस्य नित्यत्वं स्यात् । यथा क्षितिः सकर्तृकेत्यत्रानित्यक्षितेधर्मः सकर्तृकत्वं त्वया क्षितौ नित्यमुपेयते न वा । न चेत् तदा साध्याभावादंशतो बाधः । अथ क्षितौ नित्यमेव सकर्तृकत्वमुपेयते तदा क्षितेर्नित्यत्वं स्यात् इत्याहुः (गौ० वृ० ५।१।३५ )। नित्यसमस्योदाहरणं यथा अनित्यः शब्द इति प्रतिज्ञायते । तदनित्यत्वं किं शब्दे नित्यमथानित्यम् । यदि तावत्सदा भवति धर्मस्य सदाभावाद्धर्मिणोपि सदाभाव इति नित्यः शब्द इति । अथ न सर्वदा भवति अनित्यत्वस्याभावान्नानित्यः शब्दः। एवं नित्यत्वेन प्रत्यवस्थानान्नित्यसमः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org