________________
४१७
न्यायकोशः। निग्रहस्थानं खलु पराजयप्राप्तिः । अप्रतिपत्तिस्त्वारम्भविषये न प्रारम्भः। परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति-(वात्स्या० १।२।१९)। निग्रहस्थानानि खलु पराजयवस्तून्यपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनमतत्त्ववादिनं चाभिसंप्लवन्ते ( वात्स्या०५।२।१ अवतरणम् ) । निग्रहस्थानानि द्वाविंशतिधा । प्रतिज्ञाहानिः प्रतिज्ञान्तरम् प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वन्तरम् अर्थान्तरम् निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालम् न्यूनम् अधिकम् पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपः मतानुज्ञा पर्यनुयोज्योपेक्षणम् निरनुयोज्यानुयोगः अपसिद्धान्तः हेत्वाभासश्चेति (गौ० ५।२।१ )
(त० भा० पृ० ५१) (त० दी० पृ० ४५) (प्र० प्र० पृ० २५)। नित्यम्-उत्पत्तिविनाशशून्यं वस्तु । अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः। तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यता॥ (सर्व० सं० पृ०१८१ शैव० ) । नित्यत्वं च [१] प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वम् ( त० प्र० १ पृ. १८) ( त० प्र० पृ० ४६ ) (वाक्य० १ पृ० ३ )। उत्पत्तिनाशशून्यत्वम् इति समुदितार्थः । अत्र ध्वंसेतिव्याप्तिवारणाय सत्यन्तम् । प्रागभावेतिव्याप्तिवारणाय विशेष्यदलस्य निवेशः ( त० प्र० १ पृ० १८ )। यथा परमाण्वाकाशादीनां नित्यत्वम् । यथा वा ईश्वरस्य तत्साक्षात्कारस्य च नित्यत्वम् । यथा वा नित्यः संसर्गाभावोत्यन्ताभावः (न्या० म० १ पृ० ११) इत्यादौ। [२ ] ध्वंसाप्रतियोगित्वम् (त० दी० १ पृ० ७ )। प्रध्वंसवत्त्वविरहो वा । यथा केषांचिन्मते ध्वंसस्य नित्यत्वम् । [३] अविच्छिन्नपरंपराकत्वम् । यथा शाब्दिकमते वर्णानां नित्यत्वम् (वाच०)। [४ ] कर्मज्ञास्तु यदकरणे प्रत्यवायः तत्त्वं नित्यत्वम् (न्या० म० ४ पृ० २६ )। प्रत्यवायसाधनीभूताभावप्रतियोगित्वमित्यर्थः । नियतनिमित्तकत्वमिति यावत् । तथा चोक्तं मनुना अकुर्वन् विहितं कर्म प्रायश्चित्तीयते नरः इति । नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत् । उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात् ॥ फलाश्रुतेप्सिया च ५३ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org