________________
४१६
न्यायकोशः ।
प्रतिकूल प्रमाणाभावसूचकं प्रतिज्ञोपसंहारवचनम् । तच्च तस्मात्तथा इति वाक्यम् इत्याहुः । अत्रोच्यते असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम् । प्रामाण्यपरम सीम्नां निगमनमिदमेव निखिल निगमानाम् ॥ इति ( वेदान्त ० ) ( वाच० ) ।
-
निग्रहः – १ [क] पराजयप्राप्तिः ( वात्स्या ० १ २ १९ ) । यथा साध्ये निश्चितमन्वयेन घटितं बिभ्रत्सपक्षे स्थितिं व्यावृत्तं च विपक्षतो भवति यत्तत्साधनं सिद्धये । यत्साध्यं स्वयमेव तुल्यमुभयोः पक्षे विरुद्धं च यत्तस्याङ्गीकरणेन वादिन इव स्यात्स्वामिनो निग्रहः ॥ ( मुद्रारा०
1
० ५/१० ) इत्यादौ । [ख] खलीकारः ( गौ० वृ० १।२।१९)। [ग] पराहंकारनिराकरणम् इति केचिदाहुः । २ भर्त्सनम् । ३ सीमा । ४ बन्धनम् । ५ अनुग्रहाभावः । ६ चिकित्सा । ७ निषिद्धे प्रवृत्तस्य तिरस्कारः । ८ मारणे प्रवृत्तिवारणाय निरोधः । ९ निरोधरूपयोगे - नाभ्यासवैराग्याभ्यां मनसो निरोधः । यथायोग्यमुदाहरणे यथा निग्रहानुग्रहे शक्तः प्रभुरित्यभिधीयते इति तस्याहुं निग्रहं मन्ये वायोरिव सुदुकरम् (गीता ० अ० ६ श्लो० ३४ ) इति च ( वा० ) । निग्रहस्थानम् - [क] वादिनोपजयहेतुः शब्दप्रयोगः (त ०दी० पृ०४५) । निग्रहस्य खलीकारस्य स्थानं ज्ञापकमित्यर्थः । तल्लक्षणं च उद्देश्यानुगुणसम्यग्ज्ञानाभावलिङ्गत्वम् । प्रतिज्ञाहान्याद्यन्यतमत्वं वा इत्यपि वदन्ति ( गौ० वृ० १ २ १९ ) । [ख] कथायां पराजयहेतुर्वाक्यम् (त० प्र० पृ० २४ ) । [ग] इष्टार्थभङ्गरूपो विरोधोपि निग्रहस्थानम् इति तर्कभाषाकृदाह ( त० भा० पृ० ५१ ) । [घ] हेत्वाभासप्रयोगः ( गौ० ० वृ० १|१|१ ) ( त० भा० पृ० ५१ ) ( सर्व० पृ० २४३ अक्ष० ) । यथा विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ( गौ० १२/६० ) इत्यादौ । तदर्थश्च विप्रतिपत्तिर्विरुद्धा प्रतिपत्तिः अप्रतिपत्तिः प्रकृताज्ञानम् । तथा च विप्रतिपत्ति अप्रतिपत्ति एतदन्यतरोन्नायकधर्मवत्त्वम् ( गौ० वृ० १।२।१९ ) । यद्वा विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः । विप्रतिपद्यमानः पराजयं प्राप्नोति I
o
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org