________________
न्यायकोशः ।
४१५
1
I
अपदेशः कथनम् । प्रतिज्ञायाः प्रतिज्ञार्थस्य साध्यविशिष्टपक्षस्य वचनम् इति ( गौ० वृ० १|१|३९ ) । साधर्म्याक्ते वैधम्र्योक्ते वा यथोदाहरणमुपसंह्नियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् निगम्यन्तेनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्र इति निगमनम्। निगम्यन्ते समर्थ्यन्ते संबध्यन्ते । तत्र साधर्म्यक्ते तावद्धेतौ वाक्यम् अनित्यः शब्दः इति प्रतिज्ञा । उत्पत्तिधर्मकत्वात् इति हेतुः । उत्पत्तिधर्मकं स्थायादि द्रव्यमनित्यं दृष्टम् इत्युदाहरणम् । तथा चोत्पत्तिधर्मकः शब्दः इत्युपनयः । तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् । वैधम्र्योक्तेपि अनित्यः शब्दः उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं दृष्टम् । न च तथा अनुत्पत्तिधर्मकः शब्दः । तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति । सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्य प्रदर्शनं निगमनम् इति ( वात्स्या १|१| ३९ ) । [ख] व्याप्तिविशिष्टपक्षधर्महेतुकथनपूर्वकसाध्यविशिष्टपक्षप्रदर्शकः व्याप्तपक्षधर्महेतुज्ञाप्यसाध्यविशिष्टपक्षबोधकः तादृशसाध्यबोधको वा न्यायावयवः ( गौ० वृ० १ । १ । ३९ ) । [ग] अनुमिति हेतुलिङ्गपरामर्शप्रयो ज कशाब्दज्ञानकारणव्याप्तिपक्षधर्मताधीप्रयुक्तसाध्यधीजनकं वाक्यम् ( चि० अव० २ पृ० ८२ ) । [घ] पक्षे साध्योपसंहारः ( त० भा० पृ० ४३ ) । [ङ ] हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनम् ( त० दी ० पृ० २२ ) हेतुज्ञानज्ञाप्यत्वविशिष्टसाध्यवद्विषयकबोधजनकवाक्यमित्यर्थः ( नील०
1
2
(सि०
२ पृ० २२) । [च] पक्षे साध्यस्याबाधितत्वप्रतिपादकं वचनम् ( च० २ ० २५ ) । [ छ] अबाधितत्वासत्प्रतिपक्षितत्वतात्पर्यकं वाक्यम् ( त० कौ० २ पृ० १३ ) । [ ज ] लिङ्गसंबन्धप्रयुक्तनिश्चितसाध्यवत्त्ववचनम् । यथा पर्वतपक्षकवह्निसाध्यकधूमहेतुकस्थले पर्वतो वह्निमान् धूमादित्यादौ तस्मादग्निमानिति तस्मात्तथेति वा वाक्यं निगमनम् ( त० भा० पृ० ४३ ) ( त० कौ० २ पृ० १३ ) ( त० सं० ) । अत्र व्याप्रिपक्षधर्मताविशिष्टधूमस्तत्पदार्थः । ज्ञानज्ञाप्यत्वं पचम्यर्थः । तथा च व्याप्तिपक्षधर्मताविशिष्टधूमज्ञानज्ञाप्यवह्निमान्पर्वत इति बोधः ( वाक्य ० २ १० १५ ) । [ झ] केचित्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org