________________
૨૮
न्यायकोशः। नाशः-१ ध्वंसः । २ शाब्दिकास्तु अदर्शनानुकूलव्यापारः। स च
ध्वंससामग्रीरूपः व्यवधानाद्यनुकूलव्यापाररूपश्च । यथा उत्पतिते काके नष्टं तद्गृहं भवति हृतं नष्टं च लभ्यते इत्यादौ इत्याहुः । तन्मते ध्वंसस्तु तिरोभावावस्था ( ल० म० धात्व० पृ० ६)। ३ सांख्यास्तु नाशः . कारणलयः ( सां० अ० १ सू० १२१ ) इत्याहुः। नाशवत्वम्-विनाशित्वम् । नास्तिकः-[क] वेदमार्गमननुरुन्धानः किंचिदपि पारत्रिकम् आमुष्मिकं * स्वर्गनरकापूर्वादिकम् नास्ति इति वादी । यथा चार्वाको बृहस्पति
स्तिकः । [ख] परलोकतत्साधनादृष्टाद्यभाववादी तत्साक्षिण ईश्वरस्यासत्त्ववादी च । यथा अतिमात्रोज्झितभीरनास्तिकः (माघः ) नास्तिक्यं
वेदनिन्दां च देवतानां च कुत्सनम् ( मनु० अ० ४ श्लो० १६३ ) ' इत्यादौ । नास्तिकः षड्विधः । चार्वाकः बौद्धाश्चत्वारः दिगम्बरश्चेति । . इदानी चार्वाकादीनां षण्णां संक्षेपतो मतस्वरूपमुच्यते । तत्र चार्वाकः । प्रत्यक्षमात्रप्रमाणवादी । तन्मते ब्राह्मणोहम् गौरोहम् स्थूलोहम् जानामि
इत्यादिसामानाधिकरण्यप्रतीतेः ब्राह्मणत्वादिधर्मवति शरीर एव ज्ञान
सुखाद्याश्रयत्वं सिद्धयतीति शरीरमेवात्मा । तत्र श्रुतिरपि स वा एष १. पुरुषोन्नरसमयः इति । पृथिव्यप्तेजोवाय्वात्मकचतुर्विधभूतसमुदायमेलने
किण्वादिभ्यो मदशक्तिवञ्चैतन्यमुपजायते । पारत्रिकस्वर्गनरकपुण्यपापादिकं
नास्त्येव । अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः। कण्टकादिजन्यं 1 दुःखमेव नरकम् । लोकसिद्धो राजैव परमात्मा । देहोच्छेदो मोक्षः ।
। इति चार्वाकमतम्। चत्वारो बौद्धाश्च माध्यमिको योगाचारः सौत्रान्तिकः . वैभाषिकश्चेति । दिगम्बरो जैनभेदः । तत्र शून्यवादी माध्यमिकः । तन्मते :: सुषुत्यव्यवहितोत्तरक्षण उत्थितस्य सुषुप्तावहं नासम् इत्यनुभवाच्छून्य
मेवात्मा । अत एव सर्वमिदं मिथ्यैव इति शून्यवादः । अत्र श्रुतिरपि
असद्वा इदमग्र आसीत् (ब्रह्म० उप० पृ० ४) इति ।क्षणिकविज्ञानवादी , योगाचारः। तन्मते क्षणिकविज्ञानम् (स्वयंवेदनम् ) एकमेव । तदतिरिक्तं बाह्यं ग्राह्यवस्तुजातं नास्ति । तच्च विज्ञानं द्विविधम् । प्रवृत्तिविज्ञानम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org