________________
મુદ્
न्यायकोशः ।
ततः स्वार्थे कप्रत्यय इति । २ तत्सत्तानियतसत्ताकत्वम् । यथां नान्तरीयकफलजनकत्वमित्यादौ । यथा च प्रतिबन्धकाभावे नान्तरीयका अर्थोत्पत्तिः इत्यादौ । ३ मध्ये अवश्यंभावित्वम् इति केचिदाहुः । नान्दीमुखाः – अश्रुमुखशब्दे दृश्यम् । नाम - ( अव्ययम् ) १ संज्ञा । यथा सुरथो नाम राजेत्यत्र नामशब्दार्थः संज्ञा । सुरथो नाम राजा इत्यत्र सुरथः सुरथशब्दवाच्यः । तदेकदेशे च शब्दे संज्ञार्थकनामेत्यव्ययेन प्राप्तसंज्ञातादात्म्यान्वयः । तेन संज्ञातादात्म्यवत्सुरथशब्दवाच्यो राजा इत्यर्थः । एवम् नाम्ना चन्द्रमुखी - त्यादावनव्ययेनापि नामपदेनोक्तदिशैवान्वयो द्रष्टव्यः । अत्र कश्चिदाह सुरथो नाम राजेत्यत्र संभाव्यत्वं नामशब्दार्थः । तच सुरथेन्वितम् इति ( श० प्र० श्लो० ९२ पृ० १२४ ) । २ कोपः । यथा ममापि नाम दशाननस्य परैरभिभवः इत्यादौ । ३ उपगमः । सासूयोङ्गीकारः । यथा एवं नामास्तु इत्यादौ । ४ प्राकाश्यम् । यथा हिमालयो नाम नगाधिराजः इत्यादी । अत्र हिमालय: प्राकाश्येनातिप्रसिद्धः इत्यर्थः ( वा० ) । ५ संभावना । यथा इह नाम सीता भविष्यति इत्यादौ । ६ कुत्सनम् । यथा को नामायं सवितुरुदये स्वापमेवं विधत्ते इत्यादौ । ७ विस्मयः । यथा अन्धो नाम गिरिमारोहति इत्यादौ । ८ अलीकम् । यथा अहं च भीत नामावलुतः ( शाकुन्त० ) इत्यादौ ।
नाम- - - ( अयं नामन् इति नकारान्तो नपुंसकलिङ्गः शब्दः ) १ [क] यादृशशब्देन स्वोपस्थाप्ययदर्थ मुख्यविशेष्य कान्वयबोधार्थ स्वोत्तर प्रथमाविभक्तिरपेक्ष्यते तादृशः शब्द एव तदर्थकं नाम । यथा घटादयो हि शब्दाः प्रथमान्तत्वेन निश्चिता एव स्वार्थमुख्यविशेष्यकं बोधमुत्पादयन्ति
वन्यथा ( ० प्र० श्लो० १४ पृ० १५ ) । अत्रार्थे नामशब्दस्य व्युत्पत्तिलक्षणे उच्येते । तत्र व्युत्पत्तिः नमति आख्यातार्थं प्रति स्वार्थविशेषणत्वेन इति नाम । लक्षणं तु सत्त्वप्रधानानि नामानि इति ( निरुक्त० ) । तदर्थश्च लिङ्गसंख्ययोरत्र सद्भाव इति सत्त्वं द्रव्यम् । तथा लक्षणोपपत्तेः । तद्येषु प्रधानं गुणभूता क्रिया नामान्येव तानि ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org