________________
४०५
न्यायकोशः। नाक्षत्रम्-नक्षत्रमेव नाक्षत्रम् । तन्नाक्षत्रमहोरात्र यस्मिन्नस्तमियाद्रविः । ... यस्मिन्नुदेति सविता तन्नाक्षत्रं भवेदिनम् ॥ ( पु० चि० पृ० ५१ )। नागः–पञ्चमी ( कामशब्दे दृश्यम् )। नाटकम्-दृश्यकाव्यात्मको रूपकविशेषः । यथा मुरारिकवेरनर्घराघवम्
भवभूतेरुत्तररामचरितम् कालिदासस्याभिज्ञानशाकुन्तलं चेति । नाटकस्य - षट्त्रिंशल्लक्षणानि (३६) यथा भूषणाक्षरसंघातौ शोभोदाहणं तथा ।
हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः ॥ निदर्शनाभिप्रायौ च प्राप्ति
विचार एव च । दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ॥ विशेषण- निरुक्ती च सिद्धिभ्रंशविपर्ययौ। दाक्षिण्यानुनयौ मालार्थापत्तिर्गहणं
तथा ॥ पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम् । लेशो मनोरथो. नुक्तसिद्धिः प्रियवचस्तथा ॥(सा० द० ६।१७१-१७४) इति । नाटकं - च दशसु रूपकेषु प्रथमम् । रूपकाणि तु नाटकमथ प्रकरणं भाण. व्यायोगसमवकारडिमाः। ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश । . (सा० दु० ६।३) (वाच० ) (प्रतापरुद्र० प्रक० ३) इति । नाटक
स्वरूपं तु यथा नाटकं ख्यातवृत्तं स्यात्पञ्चसंधिसमन्वितम् । विलासद्धादिगुणवद्युक्तं नानाविभूतिभिः ॥ सुखदुःखसमद्भूति नानारसनिरन्तरम् । पञ्चादिका दशपरास्तत्राङ्काः परिकीर्तिताः ॥ प्रख्यातवंशो राजर्षिीरोदात्तः प्रतापवान् । दिव्योथ दिव्यादिव्यो वा गुणवान्नायको मतः ॥ एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे कार्यों नीर्वहणेद्भुतः ॥ चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः। गो. - पुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥ (सा०द० ६७-११) इति। नाडिका—अहोरात्रात्मकस्य कालस्य षष्टितमो भागः । नानार्थकत्वम्-नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वम् (वै० ___सा० द०)। यथा हरिपदस्य विष्णु सिंह भेक अंशु इत्यादिनानार्थकत्वम्। नान्तरीयकत्वम्-१ व्याप्तिः ( काव्यप्र० टी० कमला० उल्ला० २)। .... तदभावे तदभावरूपा व्याप्तिः इति महेश्वरः । अत्र व्युत्पत्तिः न अन्तरा - विना नान्तरा। ततो भवार्थे छप्रत्ययः । अव्ययानां भमात्रे टिलोपः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org