________________
જ
न्यायकोशः ।
• उद्यते भारो ग्रामं चैत्रेणेत्यादौ च नीवहादिधात्वर्थ: ( ग० व्यु० का २ पृ० ४६)। [ख] गत्यवच्छिन्नव्यापारः । यथा ग्राममजां वहति प्रभृतेरर्थः ( श० प्र० श्लो० ७३ पृ० ९९ ) । यथ वा गमनाय मतिं चक्रे ताचैनं निन्युरङ्गनाः ( रामा० वा० अ० ९ ) इत्यादौ । यथा वा नयनं पारिजातस्य द्वारकां मम रोचते ( हरिवंश ० : अ० १२९ ) इत्यादौ ( वाच० ) ।
!
नरकः - [क] दुःखविशेष : ( मु० गु० ) । यथा नरके पतनं केन नरके लिखितं यदि इत्यत्र । अत्र केनेत्यस्य ब्रह्मणेत्यर्थः । तथा एकस्य नरके इति पदस्य नरस्य मनुष्यस्य के मस्तके इत्यर्थः । यथा वा नरकेसरिणः स्मर्तुर्नरके पतनं कुतः इत्यादौ च । पौराणिकाश्च [ख] पापभोगस्थानविशेषो नरकः । स चासिवनक्षारादिः । यथा वेददूषयिता यश्च वेदविक्रायकश्च यः । अगम्यागामी यश्च स्यात् ते यान्त्यसिवनं द्विज ।। ( पाद्मे० उत्तरख ० अ० ४८ ) । यो गुरुनवमन्येत स्वविद्याचार - दर्पितः । स मृतः पात्यते क्षारसंज्ञकेधोमुखः पुमान् ॥ ( विष्णुपु० अंश० २ अ० ६ ) इत्यादी इत्याहु: ( वाच ० )। नवद्रव्यवृत्तिगुणत्वम् - द्रव्यत्वाश्रयवृत्तिः प्रतियोगिव्यधिकरणः यः अभावः 'तत्प्रतियोगितानवच्छेदक गुणविभाजकोपाधिमत्त्वम् ( ल० व० ) । यथा संख्यादिगुणानाम् । अत्र संयोगाद्यव्याप्यवृत्तिप्रतियोगिकात्यन्ताभाव'मादाय संयोगादावव्याप्तिः स्यात् । अतः प्रतियोगिव्यधिकरण इत्युक्तम् । नवरात्रकम् - उपवासाद्यन्यतम नियमयुक्तकर्तृकप्रतिपदादि नवम्यन्तनवतिथ्य•धिकरणकपूजारूपकर्म (पु० चि० पृ० ६१ ) ।
न हि - ( अव्यय समुदायः ) सकारणको निषेधः । यथा न हि सामानाधि - करण्येन बाधसिध्योरुभयोः सत्योरनुमितिं कश्चिदभ्युपैति (ग० हेत्वा० सामा० ० १ पृ० ४ ) इत्यादौ । यथा वा न ह्यस्मिन् युज्यते कर्म • किंचिदा मौञ्जिबन्धनात् ( मनु० अ० २ श्लो० १७१ ) इत्यादौ ।
1
i
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org