________________
न्यायकोशः। नमःशब्दस्तु तदर्थद्योतकः । तेन नारायणं नमस्कृत्येत्यादी द्वितीया । उपपदविभक्तेः कारकविभक्तिबलीयसी इति न्यायात् । नमसो वाचकत्वे नमस्कृत्य ब्राह्मणेभ्यः इत्येवं नमःशब्दप्रयोगे चतुर्थी स्यात् । नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च (पा० सू० २।३।१६) इत्यत्र त्यागार्थकनमनार्थकयोरुभयोर्ग्रहणम् (शब्देन्दु० ) ( ल० म० कार० ४ पृ० १०५-१०६ ) । [ग] अपकृष्टत्वबोधनानुकूलो व्यापारः । यथा हरये नम इत्यादौ । अत्रापकर्षः प्रयोक्तरूपविशेषनिष्ठो नमस्कार्यावधिक एव प्रतीयते । व्यापारश्च प्रयोक्तुनिष्ठः । स च व्यापारः करशिरःसंयोगादिः ईदृशशब्दप्रयोगश्च । चतुर्थ्यर्थ उद्देश्यत्वम् । एवं च हयुद्देश्यक उक्तव्यापारः इति बोधः (ल० म० का० ४ पृ० १०५)। [घ] अयं मत्त उत्कृष्टः अहमस्मादपकृष्टः इति ज्ञानविशेषः इति परे वदन्ति (त० प्र० १ पृ० ३ ) ( म० वा० पृ० १० )। नमस्कारत्रिविधः । कायिकः वाचिकः मानसिकश्च ( मू० म० १ पृ० १०३)। कायकादिलक्षणानि च योगिनी० गन्धर्वतत्रे उक्तानि । यथा जानुभ्यामवनीं गत्वा संस्पृश्य शिरसा क्षितिम् । क्रियते यो नमस्कारः प्रोच्यते कायिकस्तु सः॥ या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः । क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः ॥ इष्टमध्यानिष्टगतैर्मनोमित्रिविधं भवेत् । नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् ॥ इत्यादि (गन्धर्वतत्र० ) ( वाच० ) । नमस्कारः प्रकारान्तरेण द्विविधः ।
कचित् ऐहिकः कचित् कारीर्यादौ आमुष्मिकः ( न्या० दी० - पृ० ४)। नयः-१ मतम् । यथा न्यायनयः मीमांसकनयः इत्यादौ । २ नीति
शास्त्रम् ( मल्लि० टी० २।३ )। यथा विषमोपि विगाह्यते नयः कृत-- तीर्थः पयसामिवाशयः (किरा० स० २ श्लो० ३) इत्यादी इति
नीतिशास्त्रज्ञा वदन्ति । नयनम् -[क] प्रापणम् । तच्चोत्तरदेशसंयोगावच्छिन्नक्रियानुकूलव्यापारः ।
यथा अजां प्रामं नयति प्रामं भारं वहतीत्यादौ नीयते अजा प्रामम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org