________________
न्यायकोशः। (अमरः ३ नाना० श्लो० २४७ ) ( विश्वः )। ७ विनिग्रहः । .: ८ परकृतिः । ९ अधिकारः । १० विनयः। ११ संभ्रमः ( मेदिनी)। _१२ वाक्यारम्भः ( हैम० )। ननु च-विरोधोक्तिः ( अमरः ३ अव्यय० श्लो० १४ ) ( वाच०.)। नन्दा-या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी । नन्दा सा कथिता
वीर सर्वानन्दकरी शुभा ॥ ( पुरु० चि० पृ० १०४ )। नन्दिका–प्रतिपत् ( पुरु० चि० पृ० ५८ )। नपुंसकलिङ्गम् (नाम ) नपुंसकत्वेन परिभाषितं पदम् । यथा तट
मित्यादि । परिभाषायाः प्रयोजनं चेह पदसंस्कारः । सोत्र तटमित्यादौ क्लीबत्वेन सुबादेरमादेशादिः इति । वैयाकरणास्तु तटादिवस्तुगतं नपुंसकत्वं पदार्थान्तरमेव । तच्च तटादिरूपप्रकृत्यैव बोध्यते । प्रत्ययानां तु व्यञ्जकत्वमात्रम् इत्याहुः ( श० प्र० श्लो० ५३ पृ० ६८)। क्वचित् विलक्षणसंस्थानरूपविशिष्टवाचकम्। यथा न प्राणि प्राप्नुयादायम् इत्यादौ । अब लुप्तसुपैव (न तु प्रकृत्या) उपस्थितं विलक्षणसंस्थानरूपं नपुंसकत्वं
प्राणिन्यनुभूयते इति विज्ञेयम् ( श० प्र० श्लो० ५३ पृ० ६९)। नमः-१ त्यागः । यथा एषोर्यः शिवाय नमः इत्यादी नमःशब्दार्थस्त्यागः . (ग० व्यु० का० ४ पृ० ९९ )। शाब्दिकास्तु स्वस्वत्वनिवृत्त्यनुकूलो
व्यापारः । यथा एषोर्ध्यः शिवाय नमः इत्यादी त्यागो नमःशब्दार्थः
इत्याहुः । शाब्दिकमतेत्र उद्देश्यत्वं चतुर्थ्यर्थः । तथा च शिवोद्देश्यक- त्यागविषयोर्ध्यः इति शाब्दबोधः ( ल० म० का० ४ पृ० १०५ )। । अन्ये तु मत्रकरणकस्त्यागोर्थः । यथा पुष्पमिदं विष्णवे नमः इत्यादौ । . अत्र प्रीत्युद्देश्यकत्वम् तदिच्छाधीनत्वरूपं नमःपदार्थे मन्त्रकरणकत्यागे
चतुर्थ्या बोध्यते । प्रकृत्यर्थस्य विष्ण्वादेः प्रीतौ तदिच्छायां वान्वयः । एवं च विष्णूदेश्यमन्त्रकरणकत्यागस्य कर्मेदं पुष्पम् इति बोधः । ब्राह्मणोद्देश्यकस्य च गवादित्यागस्य मत्रकरणकत्वे प्रमाणाभावात् गौाह्मणाय नमः इत्यादिको न प्रयोगः ( श० प्र० श्लो० ९२ ५१ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org