________________
न्यायकोशः। ध्यानम्- [क] चिन्तनम् । यथा इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः (रघु० ११७३ ) इत्यादौ । [ख] योगशास्त्रज्ञास्तु तत्र प्रत्ययैकतानता ध्यानम् (पात. पाद ३ सू० २) (गौ० वृ० ४।२।४४ )। यथा ध्येयः सदा सूर्यमण्डलमध्यवर्ती परमात्मा इत्यादौ । • यथा वा लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् इत्यादौ । [ग] तस्मिन्देशे ध्येयावलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्रहाणेन प्रवाहो ध्यानम् । तदुक्तम् तद्रूपप्रत्ययैकाग्र्या संततिश्चान्यनिस्पृहा। तद्ध्यानं : प्रथमैरङ्गैः षभिर्निष्पाद्यते तथा ॥ (सर्व० सं० पृ० ३८३ पातञ्ज०)।
[घ] निदिध्यासनम् । यथा आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयेत्प्रज्ञां लभते योगमुत्तमम् ॥ ( श्रुतिः ) इत्यादौ । [] रागोपहतिर्ध्यानम् ( सां० सू० ३।३० ) इति सांख्या आहुः । [च] ब्रह्मात्मचिन्ता ध्यानं स्यात् इति वेदान्तिनः । [छ] मायावादि
वेदान्तिनस्तु ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन . विख्याता परमानन्ददायिनी ॥ इति मन्यन्ते। ध्वंसः- (अभावः )[क ] विनष्टः इति प्रतीतिसाक्षिक उत्पत्तिमानभावः
(न्या० म० १ पृ० ११) (त० दी० १ पृ० ४०) (वाक्य० पृ० २३ )। स च प्रतियोगिजन्यः प्रतियोगिसमवायिनि देशे वर्तते
( त० दी० १ पृ० ४०)। स च कार्यस्योत्पत्त्यनन्तरमुत्पद्यते नित्यश्व - इति ज्ञेयम् । अत्र गमकम् । ध्वंसो न विनाशी विनाशकल्पनायां - मानाभावात् । नहि विनाशो विनष्टः इति कश्चित्प्रत्येति इति : (न्या० म० १ पृ० ११) (नील० १ पृ० १० )। तल्लक्षणं . च ध्वंसत्वमेव । तच्च जन्याभावत्वम् (मु०.१ )। अथवा उत्पत्तिमत्त्वे
सत्यभावत्वम् (वाक्य० पृ० २३ )। ध्वंसत्वं च अभावत्वव्याप्योखण्डोपाधिः ( म० प्र० पृ० १२) इति नव्यनैयायिकाः प्राहुः (वाच० )। अयं भावः । जन्यत्वस्य प्रायेण दुर्ज्ञानत्वात् तस्याखण्डोपाधिरूपत्वमङ्गीकर्तव्यम् इति। [ख] सादिरनन्तः ( त० सं०), उत्पत्तिमत्त्वे सति नाशशून्य इत्यर्थः । यथा घटो नश्यतीत्यादौ धात्वर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org