________________
न्यायकोशः ।
I
1
फलव्यापारोभयं धात्वर्थ इत्यत्रोक्तम् फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । फलें प्रधानं व्यापारस्तिर्थस्तु विशेषणम् ॥ इति (वै० सा० धात्वर्थ ० ० पृ० ७ ) । अस्यायमर्थः । फलेति । फलं व्यापारश्च धात्वर्थः । आश्रये इति । फलाश्रयः कर्म । व्यापाराश्रयः कर्ता । तौ तिङ । फले इति । विछित्त्यादिफलं प्रति व्यापारो विशेष्यः । तिङर्थ इति । तिङर्थः कर्तृकर्मसंख्याकालाः । तत्र कर्ता व्यापारे विशेषणम् । कर्म फले विशेषणम् । संख्य| तु कर्तृप्रत्ययार्थे कर्तरि कर्मप्रत्ययार्थे कर्मणि विशेषणम् । समानप्रत्ययोपात्तत्वात् इति । एवं च वैयाकरणमते देवदत्तस्तण्डुलं पचतीत्यादौ देवदत्ताभिन्नैककर्तृकस्तण्डुलाभिन्नकर्मवृत्तिविकित्यनुकूलो व्यापारः इति क्रियामुख्यविशेष्यको बोधः । देवदत्तेन तण्डुलः पच्यते इत्यादौ च देवदत्ताभिन्नकर्तृको यो व्यापारस्तज्जन्या तण्डुलाभिन्नैककर्मनिष्ठा विक्लित्तिः इति बोधः । देवदत्तस्तण्डुलं पचतीत्यादौ फलं विकित्त्यादि । व्यापारस्तु भावनाभिधा साध्यत्वेनाभिधीयमाना क्रिया । अयं च व्यापारः फूत्कारत्वाधः संतापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः (वै० सा० धात्वर्थ० पृ० ९ - १२ ) । नैयायिकमते तु देवदत्तस्तण्डुलं पचतीत्यादौ तण्डुलवृत्तिविक्लित्त्यनुकूलव्यापारानुकूलकृतिमानेकस्वविशिष्टो देवदत्तः इति प्रथमान्तार्थमुख्यविशेष्यको बोधः । देवदत्तेन तण्डुलः पच्यते इत्यादौ च देवदत्तसमवेता या कृतिः तज्जन्यो यो व्यापारः तज्जन्या या विलित्तिः तदाश्रय एकत्वविशिष्टस्तण्डुलः इति बोधः । अत्रायं विशेषः । पृथक्शक्त्या विशिष्टशक्त्या वा फलव्यापारौ धातुना बोध्येते इति वैयाकरणमतम् । गदाधरादिनवीनमते तु पृथकशक्त्यैव फलव्यापारौ I बोध्येते इति । ( ४ ) नव्यास्तु न्यायभास्कर कृदादयः फलावच्छिन्नविलक्षणव्यापार एव कर्त्राख्यात समभिव्याहारे धात्वर्थः । कर्मप्रत्ययार्थस्तु ( द्वितीयार्थस्तु ) आश्रयता (निष्ठत्वम्) । सा च धात्वर्थैकदेशे फलेवेति इति । कर्माख्यातसमभिव्याहारे तु व्यापारावच्छिन्न फलमेव धात्वर्थः इति
1
1
च प्राहुः ( म०प्र० ४ पृ० ५६ ) ( श० प्र० श्लो० ७२ पृ० ९३ ) ( ल० म० ) । एतन्मते फलस्यावच्छेदकत्वेन धात्वर्थप्रविष्टत्वात् पतेर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org