________________
न्यायकोशः ।
सू १३ | १ ) इति । भ्वादयो द्वाविंशतिशतविधा धातव: ( २२०० ) इति शाब्दिका वदन्ति । ( २ ) सूत्रमात्रोपात्तो धातुः सौत्र इत्युच्यते । यथा स्कम्भुप्रभृतिकः । ( ३ ) स्वावयवलभ्यार्थस्य बोधको धातुः प्रत्ययान्त इत्युच्यते । यथा पाचि पिपक्षा तितिक्षा इत्यादिः इति । आन्दोलप्रेङ्खोलादे लौकिकस्यापि सत्त्वाच्चतुर्विध एव धातुरिति बोपदेव आह । लौकिकस्यापि सौत्रेन्तर्भाव इति नाधिक्यम् इत्यन्य आहुः । परस्मैपदित्वात्मनेपदित्वोभयपदित्यभेदेनापि धातुस्त्रिविधः । तत्तलक्षणं च यो धातुः स्वोपस्थाप्यस्य यादृशार्थस्य यत्पदोपस्थाप्ये कर्तृत्वेन्वयबोधं प्रति समर्थः स धातुस्तत्पदी । यथा ( १ ) गमभूप्रभृतयः स्वार्थस्य गत्युत्पत्ति - (प्रभृतेर्मुख्ये गौणे वा परस्मैपदार्थ एव कर्तृत्वेन्वयं प्रति प्रभवः इति परस्मैपदिनः । ( २ ) संगच्छते भवते इत्यादितः संगतिप्रात्यादिकर्तृत्वावगमात् तादृशार्थे आत्मनेपदिन एव ते । ( ३ ) यजति करोति इत्यादित इव यजते कुरुते इत्यादितोपि यागादिकर्तृत्वस्यावगतेर्यागाद्यर्थे यजि कृञ इत्यादिरुभयपदी ( श० प्र० श्लो० ५७-५८ पृ० ७१ ) । प्रकारान्तरेणापि धातुर्द्विविधः । सकर्मकः अकर्मकश्च इति । तत्र सकर्मको द्विविधः । एककर्मकः द्विकर्मकश्च । तत्रैककर्मकश्च एककर्मान्वितस्वार्थबोधकः । यथा गम्यादि रेककर्मकः । द्विकर्मकोपि द्विविधः । - द्विकर्मान्वितैकव्यापारार्थकः द्विकर्मान्वितद्विव्यारार्थकश्च । तत्राद्यो दुह्यादिः । द्वितीयस्तु णिजन्तः इति । तत्र द्विकर्मकत्वं तु कर्मद्वयसाका - क्रियाबोधकत्वम् (का० वा० पृ० २ ) । णिजन्ते च धातुनैकव्यापारोभिधीयते । द्वितीयस्तु व्यापारः णिचा । व्यापारद्वये च ईप्सितकर्मणः प्रयोज्यकर्तृरूपकर्मणश्च यथाक्रममन्वयः । तथात्वं च गम्यादीनाम् इति बोध्यम् । पच्यादीनां तु नैवम् । तद्योगे प्रयोज्यकर्तुः कर्मसंज्ञाया अभावेन व्यापारद्वये कर्मद्वयान्वयाभावात् इति विवेकः ( वाच० ) | अत्रेदं बोध्यम् । सकर्मकत्व अकर्मकत्व एतदुभयधर्मविशिष्टोपि धातुर्भवति । यथा सकर्मकाणां गयादीनां कर्मण: कर्तृत्वविवक्षया अकर्मकत्वमपि इति त्रिविधोपि धातुरस्ति इत्यपि सिध्यति । अकर्मकस्तु कर्मानन्वितक्रियार्थकः ।
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org