________________
३८२
न्यायकोशः।
द्रव्यज्ञानम् । ततः संस्कारः । इतीन्द्रियसंनिकर्षमारभ्य संस्कारपर्यन्तमष्टौ क्षणाः (वै० उ० ७।२।८ ) । अत्र मुक्तावली। प्रथममपेक्षाबुद्धिः । ततो द्वित्वोत्पत्तिः । ततो विशेषणज्ञानं द्वित्वत्वनिर्विकल्पकात्मकम् । ततो द्वित्वत्वविशिष्टप्रत्यक्षमपेक्षाबुद्धिनाशश्च। ततो द्वित्वनाशः इति (मु०गु०)। द्वित्वादेरपेक्षाबुद्धिनाशनाश्यत्वे प्रमाणमनुमानम् । तच्च द्वित्वमपेक्षाबुद्धिनाशनाश्यम् आश्रयनाशविरोधिगुणान्तराभावे गुणस्य स्वतः अविनाशित्वात् चरमज्ञानवत्। चरमज्ञानस्या दृष्टनाशनाश्यत्वात् इति (वै० उ० ७।२।८)। इदानी द्वित्वविनाशप्रकाराः प्रदान्ते । ( १ ) एकत्वत्वसामान्यज्ञानस्या पेक्षाबुद्धितो विनाशः । द्वित्वत्वसामान्यज्ञानादपेक्षाबुद्धेर्विनाशः। द्वित्वत्वसामान्यज्ञानस्य च द्वित्वगुणबुद्धितो विनाशः। द्वित्वगुणबुद्धेश्च द्वित्वविशिष्टद्रव्यज्ञानात् । तस्य च संस्कारात् विषयान्तरज्ञानाद्वा विनाशः इति । एवम् द्वित्वोत्पत्तिविनाशवत् त्रित्वोत्पत्तिविनाशावप्यूहनीयौ (वै० उ० ७।२।८ )। (२) अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य द्वित्वोत्पत्तिसमकालं निवृत्तिः । अपेक्षाबुद्धेर्दित्वसामान्यज्ञानाहित्वगुणबुद्धिसमसमयं निवृत्तिः । द्वित्वस्यापेक्षाबुद्धिनिवृत्तव्यबुद्धिसमकालं निवृत्तिः । गुणबुद्धेन॒व्यबुद्धितः संस्कारोत्पत्तिसमकालं निवृत्तिः । द्रव्यबुद्धेस्तदनन्तरं संस्कारात् इति ( प्रशस्त० पृ० १३ )। आश्रयनाशात्तन्नाशो यथा । ( ३ ) यत्र द्वित्वाधारावयवकर्मसमकालमेकत्वसामान्यज्ञानम् । तद्यथा अवयवकर्मसामान्यज्ञाने विभागापेक्षाबुद्धी संयोगनाशगुणोत्पत्ती द्रव्यनाशद्वित्वसामान्यज्ञाने तत्र द्रव्यनाशाहित्वनाशः सामान्यज्ञानादपेक्षाबुद्धिनाशः अपेक्षाबुद्धिनाशस्य द्वित्वनाशसमानकालत्वात् कार्यकारणसमानभावाभावात् (वै० उ० ७।२।८)। ( ४ ) यदैकत्वाधारावयवैः कर्मोत्पद्यते तदैकत्वसामान्य ज्ञानमुत्पद्यते। कर्मणा चावयवान्तराद्विभागः क्रियते । अपेक्षाबुद्धेश्वोत्पत्तिः । ततो यस्मिन्नेव काले विभागात् संयोगविनाशस्तस्मिन्नेव काले द्वित्वमुत्पद्यते । संयोगविशाद्रव्यविनाशः सामान्यबुद्धेश्वोत्पत्तिः । ततस्तस्मिन्नेव काल आश्रयविनाशाहित्वविनाशः इति शोभनमेतद्विधानम् ( प्रशस्त० पृ० १४ )। अपेक्षाबुद्धिविशेष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org