________________
३७५
न्यायकोशः। चतुर्युगचतुर्वर्गपञ्चगव्यपञ्चामृतषड्सषट्पदार्थसप्तय॑ष्टनागाष्टवसुनवरसनवग्रहदशमूलैकादशरुद्रैकादशेन्द्रियद्वादशादित्येत्यादिकः कर्मधारयः शुण्ठ्यादिपर्याप्तत्रित्वावच्छिन्नबोधकतया न पूर्वपदालक्ष्यार्थस्य बोधकः । त्रिकटुप्रभृतिभ्यः कटुत्रयादिसामान्यस्याप्रतीतेः । अतो नोक्तकर्मधारयेतिव्याप्तिः इति ( श० प्र० श्लो० ३४ पृ. ४५ )। कटुत्रयं च शुण्ठी पिप्पली मरीच एतत्रयम् । अथवा संज्ञाविषयान्यत्वे सति संख्यावाचकपूर्वनामतुल्यार्थकोत्तरनामकः समासः । यथा पञ्चगवम् पञ्चाश्वम् पञ्चाम्रम् इत्यादौ इति प्राश्चः । पञ्चाम्राः पञ्चकन्याः इत्यादिकर्मधारयवारणाय सत्यन्तम् । पञ्चानामाम्राणां समाहारः पश्चाम्रमित्यर्थे तु द्विगुरेव । नीलोत्पलमित्यादिकर्मधारयवारणाय संख्यावाचकेति पूर्वनामविशेषणम् (म०प्र० ४ पृ० ४४)। पञ्चगवमित्यादौ सत्यन्तस्य संख्यावाचकपञ्चेतिपूर्वपदतुल्यार्थकगवादिपदस्य च सत्त्वाल्लक्षणसंगतिः । तथा च पञ्चाभिन्नगवादिसमाहारः इति पश्चाभिन्नाः समाहृतगवादयः इति वा वाक्यार्थबोधः (म० प्र० ४ पृ० ४४ )। अयं द्विगुत्रिविधः । तद्धितार्थः उत्तरपदपरकः समाहारार्थकश्चेति ( श० प्र० श्लो० ३४ पृ० ४५-४६ )। तथाच पाणिनेः सूत्रम् संख्यापूर्वो द्विगुः ( पा० सू० २।१।५२ ) इति । अस्यार्थः तद्धितार्थोत्तरपदसमाहारे च ( पा० सू० २।११५१) इत्यत्रोक्तः संख्यापूर्वो द्विगुः स्यात् (सि० कौ० स० पृ० ७४)। २ काव्यज्ञास्तु द्विगवस्वामिकः पुरुषो द्विगुः । यथा द्वन्द्वो द्विगुरपि चाहं
सततमस्मद्गृहेव्ययीभावः ( उद्भटः ) इत्यादी इत्याहुः । द्विजः-मातुर्यदये जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्त
स्मादेते द्विजाः स्मृताः ॥ ( मिताक्षरा अ० ११३९ )। द्वितीया-(विभक्तिः ) तत्तद्धात्वर्थादौ कर्मत्वादिबोधिका विभक्तिः ।
यथा चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलपदोत्तरं द्वितीया । द्वितीयादयोपि द्विविधाः। कारकविभक्तयः उपपदविभक्तयश्च । अत्र कारकत्वं च क्रियाजनकत्वशक्तिः ( ल० म० )। द्वितीयाया अर्थश्च १ कर्मत्वम् । तच्च फलविशेषो द्रितीयार्थः । यथा ग्रामं गच्छतीत्यादौ संयोगात्मक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org