________________
३७४
. न्यायकोशः। - श्चाहुः अत्रोच्यते क्षुत्पिपासे शोकमोहौ रागद्वेषौ तथैव च । लाभालाभौ
च शीतोष्णे तथा मानापमानको ॥ कामक्रोधप्रभृतयो द्वन्द्वशब्देन वर्णिता इति । ८ दुर्गम् इति व्यवहारज्ञा आहुः । ९ रोगविशेष इति
भिषज आहुः ( वाच०)। द्वयोरेकम् इति रीत्या जायमानं ज्ञानम्-एकप्रकारतानिरूपितोभय_ विशेष्यताशालि ज्ञानम् ( ल० व० पृ० ९.)। यथा घटपटौ रक्तरूप, वन्तौ इति ज्ञानम् । अत्र घटपटोभयनिष्ठविशेष्यताया रक्तरूपनिष्ठैक
प्रकारतानिरूपितत्वेन तथात्वं संपद्यते इति विज्ञेयम् । द्वादशलक्षणी-जैमिनिसूत्रम् । द्वादशानां लक्षणानां ( अध्यायानां) . समाहारः ( जै० न्या० अ० १ पा० १ अधि० १)। .. द्वादशायतनम् --पश्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मा
यतनमेतानि द्वादशायतनानि तु ॥ ( सर्व० सं० पृ० ४६ बौ० )। द्वारम्-१ व्यापारवदस्यार्थीनुसंधेयः (राम० मङ्ग० पृ० ४)।२ काथनस्पन्दनमन्दनशृङ्गारणावितत्करणावितद्भाषणानि द्वाराणि ( सर्व० सं०
पृ० १७० नकुली० )। द्विकर्मकः-(धातुः ) फलावच्छिन्नक्रियाहेतुव्यापारवाचको धातुविशेषः । - यथा दुह पृच्छ इत्यादिः ( श० प्र० श्लो० ७३ पृ० ९८ )। अत्र द्विकर्मकत्वं च कर्मद्वयसाकाङ्कक्रियाबोधकत्वम् इति ज्ञेयम् ( का० व्या० पृ० २ )। द्विकर्मका धातवस्तूक्ता यथा दुह्याचपच्दण्ड्धिप्रच्छिचि
शासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीकृष्वहाम् ।। इति ( सि० कौ० का० पृ० ५६ )। द्विगुः-१ ( समासः ) संख्यावच्छिन्नशक्तयत्पदोत्तरत्वविशिष्टं यन्नाम
स्वार्थधर्मिकं तादात्म्यसंबन्धेन तदलक्ष्यार्थस्यान्वयबोधं प्रति समर्थम् तन्नामोत्तरतापन्नं तन्नामैव तदलक्ष्यार्थाभिन्नस्वार्थे द्विगुरुच्यते । यथा पञ्चमूलीत्यादौ ( श० प्र० श्लो० ३४ पृ० ४५)। त्रिकटुत्रिभुवन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org