________________
३७२
न्यायकोशः। हरिसंप्रदानको द्रोहः इति बोधः ( ल० म० सुबर्थ० पृ० १०३ )। अत्रायं विवेकः । कोपपूर्वकस्य द्रोहाते?हधातुवाच्यत्वे तत्कर्मणः संप्रदानत्वम् । द्रोहादिमात्रस्य तथात्वे तु कर्मत्वमेव इति पुनः कौमाराः । सोपसर्गयोस्तु क्रुधQहोः कर्मणः कर्मतवै न तु संप्रदानता । अत एव शिष्यस्याभिक्रोद्धा मित्रस्याभिद्रोढा इत्यादौ कृद्योगे कर्मणि षष्ठयेव प्रमाणम् ( श० प्र० श्लो० ६९ पृ० ८७ )। अत्रेदमवधेयम् । मित्रं द्रुह्यति शिष्यमीय॑ति पुत्रमसूयति इत्यपि . प्रयोगात् द्रुहादिकर्मणः संप्रदानत्वं वैकल्पिकम् इत्युन्नीयते। [] हिंसा इति परे मन्यन्ते
( गौ० वृ० ४।१।३ )। द्वन्द्वः– ( समासः) [क] यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य . निश्चयस्तत्तदर्थप्रकारकान्वयबोधं प्रति तत्त्वेन समर्थः तादृशनामनिवह एव तावदर्थको द्वन्द्वसमासः। घटघटेत्यादिकस्य घटकलशेत्यादिकस्य घटतद्धटेत्यादिकस्य च क्रमिकनामस्तोमस्य निश्चयत्वेन घटादेरन्वयबोधं प्रत्ययहेतुत्वम् । अतो न ताहड़ामनिवहो घटाद्यर्थे द्वन्द्वः । अत एव समस्यमानपदार्थयोः तत्त्वावच्छेदकयोर्वा यत्र मिथो भेदस्तत्रैव द्वन्द्वस्य साधुत्वसूचनाय चार्थे द्वन्द्वः (पा० सू० २।३।२९ ) इति पाणिनिराह । अत एव भेदगर्भसमुच्चयार्थ चशब्दमन्तर्भाव्य धवश्व खदिरश्च इत्यादिकं विग्रहमस्य प्रयुञ्जते वृद्धाः (श० प्र० श्लो० ४७ पृ० ६२)। पदजन्यप्रतीतिविषयभेद एव द्वन्द्वः (भवानन्दी)। यथा पाणिपादं वादय धवखदिरौ छिन्धीत्यादौ द्वन्द्वः । अत्र हि कर्मत्वाद्यशे करचरणादिप्रकारकान्वयबोधं प्रति अमादिधर्मिकः करचरणाद्युपस्थापकस्य पाणिपादादिक्रमिकनामस्तोमस्याव्यवहितोत्तरत्वसंबन्धेन निश्चयः कारणम् । अतः पाणिपादादिसमुदायः करचरणादितत्तदर्थे द्वन्द्वः ( श० प्र० श्लो० ४७ पृ० ६१)। द्वन्द्वो द्विविधः । समाहारः इतरेतरश्चेति ( श० प्र० श्लो० ४७-४८ पृ० ६०-६१ ) । अत्र वैयाकरणानां विवेकः । संहतिप्राधान्ये समाहारद्वन्द्वः संहन्यमानप्राधान्य इतरेतरयोगः इति ( वाच०)। शाब्दिकास्तु - धवखदिरावित्यादावितरेतरयोगद्वन्द्वे उद्भूतावयवभेदसमूहः समासार्थ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org