________________
न्यायकोशः ।
३७१
1
इति । तन्मते द्रव्यरसगुणवीर्यविपाकानां प्राधान्याप्राधान्यभेदेन द्वैविध्यम् सुश्रुतग्रन्थे उक्तम् । तत्तु तस्मादेव विज्ञेयम् । प्रकारान्तरेण द्रव्यं पञ्चविधम् अत्यन्तकठिनकठिनार्द्रकोल्बणद्रवद्रव्यभेदात् इत्याहु: ( वा० ) । ४ आईतास्तु गुणपर्यायवद्रव्यम् (सर्व० सं० पृ० ७२ आई० ) इत्याहुः । ५ रामानुजीयास्तु इत्थं वदन्ति । तत्र द्रव्यं दशावत्प्रकृतिरिह गुणैः सत्त्व पूर्वैरुपेता कालोन्दायाकृतिः स्यादणुरवगतिमाञ्जीव ईशोन्य आत्मा । संप्रोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्त्वयुक्ता तथैव ज्ञातुर्ज्ञेयाभासा मतिरिति कथितं संग्रहाद्द्रव्यलक्ष्म || ( सर्व० सं० पृ० ११२ रामानु० ) ।
द्रोणः - द्रोणत्वविशिष्टः परिमाणविशेषः । यथा द्विद्रोणेन धान्यं क्रीणाति द्रोणो व्रीहिरित्यादौ । द्रोणत्वं चात्र इयत्ताविशेषावच्छिन्नपलादिपरिच्छिन्नधान्यादिपरिच्छेदकत्व समानाधिकरणजातिविशेषः । एवम् प्रस्थत्वादयो बोध्या: ( ल० म० ) । द्रोणो व्रीहिरित्यत्र द्रोणरूपं यत् परिमाणं तत्परिच्छिन्नो व्रीहिः इति शाब्दबोधः ( सि० कौ० का० ) । द्रोह: - ( दोषः ) [क] अहितेच्छा । यथा शत्रवे द्रुह्यतीत्यादौ धात्वर्थः ( ग०: व्यु० का० ४ पृ० ९६ ) । अत्र भाष्यम् प्रयत्नस्मृतिधर्माधर्महेतुद्रोहः । स च द्वेषभेदः ( प्रशस्त० प्र० ३३ ) । अत्र अहितभागितयेच्छाविषयता । तन्निरूपकत्वं चतुर्थ्यर्थः । तादृशनिरूपकत्वस्य धात्वर्थेच्छायामन्वयः । अथवा आधेयत्वं चतुर्थ्यर्थः । अतः कर्मणेत्या दिसूत्रस्य ( पा० सू० १ | ४ | ३२ ) न विषयः ( ग० व्यु० का० ४ पृ० ९६ ) । तस्य चाधेयत्वस्य धात्वर्थघटकाहिते अन्वयः । अत्र क्रुधदुर्ष्यासूयार्थानां यं प्रति कोप: ( पा० सू० १ | ४ | ३७ ) इत्यनेन कर्मणः संप्रदानसंज्ञा ( ग० व्यु० का० ४ पृ० ९६ ) । [ ख ] नाशाय द्वेषः ( गौ० वृ० ४। १ । ३ ) |[ग] द्विष्टाचरणम् । यथा मित्राय द्रुह्यतीत्यत्र । अत्र मित्रस्य द्विष्टमाचरतीत्यर्थः ( श० प्र० श्लो०६९ पृ० ८७ ) । [घ] शाब्दिकास्तु दुःखजनकक्रियारूपापकारजनकश्चित्तवृत्तिविशेषः । यथा हरये द्रुह्यतीत्यादौ दुहेरर्थः इत्याहुः । अत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org