________________
न्यायकोशः ।
३६९
( भा० आ० ५४।७८ ) तं दुद्रावाद्रिणा कपिः ( भट्टि० ) इत्यादौ इत्याहु: ( वा० ) ।
1
द्रव्यत्वम् — १ ( सामान्यम् ) गगनारविन्दसमवेतत्वे सति नित्यत्वे सति गन्धासमवेतत्वम् (सर्व० पृ० २१५ औलू० ) । तच्च नित्यमनेकद्रव्यमात्रसमवेतम् (वै० उ० १।२।११ ) । यथा क्षित्यादीनां नवानां तु द्रव्यत्वम् ( भा० प० श्लो० २४ ) । अत्र द्रव्यत्वत्वं तु द्रव्येतरासमवेतत्वे सति सकलद्रव्यसमवेतत्वम्। एवम् पृथिवीत्वत्वघटत्वत्वादिकमपि निर्वाच्यम् । २ लिङ्गसंख्यान्वयित्वं द्रव्यत्वम् इति शाब्दिका वदन्ति । लिङ्गसंख्याकारकशून्यत्वम् सत्त्वत्वम् । तदेव द्रव्यत्वम् इति भाव: ( वाच० ) । द्रव्यम् – (पदार्थः) १ [क] गुणाश्रयः (त० दी० पृ० ४ | अत्रायं नियमः । प्रथमं द्रव्यं निर्गुणं निष्क्रियं चैवोत्पद्यते पश्चात्तत्समवेता गुणक्रिया उत्पद्यन्ते इति । गुणाश्रयत्वं चात्र गुणयोग्यत्वम् । तच्च गुणात्यन्ताभावानधिकरणत्वम् ( त० भा० ) । इदं द्रव्यलक्षणम् द्रव्यत्वजातिमत्त्वं वा द्रव्यलक्षणम् इति बोध्यम् ( त० दी० १४ ) ( त० कौ० ) । इत्थं च तत्र सूत्रम् क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् (वै० १|१|१५ ) इति । अथवा गुणसमानाधिकरणा सत्ताभिन्ना च या जाति: ( द्रव्यत्वम् ) तद्वत्त्वम् । तेन आद्यक्षणावच्छिन्ने उत्पन्नविनष्टे च द्रव्ये नाव्याप्तिः ( त० दी० १ पृ० ५ ) । [ख] समवायिकारणम् ( त० भा० अर्थ० पृ० २७ ) ( भा० प० साधर्म्य ० श्लो० २३) । [ग] द्रवत्वरूपजातिमत् ( त० दी० १ पृ० ४ ) . ( त० कौ० १ पृ० १ ) । द्रव्यत्वजातिस्तु कार्यसामान्यस्य संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया सिद्ध्यति (वै० वि० १|१|५ ) ( मु० १ पृ० ३० ) ( नील० १ पृ० ४ ) । तथाहि कार्यसमवायिकारणता किंचिद्धर्मेण ( अर्थात् द्रव्यत्वेन ) अवच्छिन्ना कारणतात्वाद्दण्डनिष्ठघटकारणतावत् इत्यनुमानेन द्रव्यत्वं जातिः सिध्यति । अनुगतः अन्यूनः अनतिप्रसक्तश्च यो धर्मस्तस्यैवावच्छेदकत्वेन तादृशयत्किचिद्धर्मस्य जातित्वावश्यकत्वात् इति भावः । एवम् गुणत्वा४७ न्या० को ०
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org