SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। इति ( ऋ० ब्रा० १।१।१ )। पितरो देवताः इति च (ग० व्यु० का० १ पृ० २)। अत्रोच्यते । वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ इति ( याज्ञ० अ० १ श्लो० २६८ )। [ग] मीमांसकान्तु देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वम् इत्याहुः । यथा इन्द्राय स्वाहा अग्नये स्वाहेत्यादिमन्त्राणामेव देवतात्वम् । तदर्थश्च देशनया तद्धितादिरूपया देशितम् बोधितम् चतुर्थ्यन्तपदनिर्देश्यत्वम् तच्छब्दोच्चारणम् यत्र तत् तथा । इन्द्राय इत्युच्चार्य दद्यात् इति वेदेन बोधनात् । अत्रोक्तम् तद्धितेन चतुर्थ्या वा मत्रलिङ्गेन वा पुनः । देवतासंगतिस्तत्र दुर्बलं तु परं परम् ॥ इति ( त० प्र० ख० ४ पृ० १२२)। याज्ञवल्क्य आह यस्य यस्य तु मत्रस्य उद्दिष्टा देवता तु या । तदाकारं भवेत्तस्य देवत्वं देवतेति च ॥ इति ( वाच० )। अत्र विशेषः । शब्दमयी देवता इति केचिदाहुः । अर्थोपहितः शब्द एव देवता इत्यपरे अमन्यन्त ( त० प्र० ख० ४ पृ० १२२ )। [] वेदमेयत्यागोद्देश्यत्वम् । अत्रोद्देश्यत्वं च तस्येदम् इत्यारोपज्ञानविषयत्वम् ( श्राद्धविवेके )। मत्रस्तुत्यत्वं वा । तदुभयं पितॄणामस्तीति श्राद्धादौ तेषां देवतात्वम् ( वाच०)। [6] मत्रेण द्योत्यत्वम् । यथाह ऋग्वेदभाष्योपोद्धाते माधवः तथा देवनार्थदीव्यतिधातुनिमित्तो देवशब्दः इति । एतदाम्नायते देवनाद्वै देवोभूदिति तद्देवानां देवत्वमिति । अतः दीव्यतीति देवः मन्त्रेण द्योत्य इत्यर्थः इति । देशः—येनार्थानुसंधानपूर्वकं ज्ञानतपोवृद्धी प्राप्नोति स देशो गुरुजनादिः ( सर्व० सं० पृ०. १६३ नकु० )। देशना—नियोगः (विध्यादिः)। यथा एकोद्दिष्टादिवृद्ध्यादौ हासवृद्धयादि__ देशना ( व्यास० ) इत्यादौ ( वाच० )। दैवः– ( विवाहः ) यज्ञस्थऋत्विजे दैवः । यस्मिन्यज्ञानुष्ठाने वितते ऋत्विजे ___ शक्त्यलंकृता कन्या दीयते सः । दैविकम्-देवानुद्दिश्य क्रियते यत्तदैविकमुच्यते (पु० चि० पृ०३९)। ४६ न्या• को Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy