________________
३५६
न्यायकोशः। दीक्षा–१ नियमः । यथा द्वादश यागाङ्गदीक्षाः इत्यादौ । दीक्षणीयेष्ट्या
संपन्नः संस्कारो दीक्षा (जै० न्या० अ० ६ पा० ५ अधि० ८ )। ... २ उपनयनसंस्कार इति धर्मज्ञाः । ३ अभीष्टदेवमत्रग्रहणे तदुपदेश इति
तात्रिका आहुः । अत्रोच्यते दीयते विमलं ज्ञानं क्षीयते कर्मवासना।
तेन दीक्षेति सा प्रोक्ता मुनिभिस्तत्रवेदिभिः ॥ इति । दीक्षाकारि पञ्चकम्—द्रव्यं कालः क्रिया मूर्तिर्गुरुश्चैव हि पञ्चमः (सर्व०
सं० पृ० १६४ नकुली० )। दीपनम्-तारमायारमायोगो मनोर्दीपनमुच्यते ( सर्व० सं० पृ० ३७०
पात० )। दीर्घत्वम्-१ ( परिमाणम् ) इदं दीर्घम् इति व्यवहारसिद्धः परिमाणविशेषः ( वै० वि० ७१।१७ )। अवयवसंयोगविशेष इति केचित् (दि० गु० पृ० २०६ )। महत्त्वावान्तरभेद इति सांख्या आहुः (वाच० )। २ द्विमात्राकालिकाच्त्वमिति शाब्दिका वदन्ति । अत्र शिक्षा एकमात्रो भवेद्रस्यो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥ इति ( वाच० )। ३ सिंहकन्यातुलावृश्चिक
राशिषु दीर्घत्वमिति ज्योतिःशास्त्रज्ञाः ( वाच० )। दुःखम्-१ (गुणः) [क] बाधनालक्षणम् (गौ० १।१।२१)। बाधना
पीडा । तदेव लक्षणं स्वरूपं यस्य तदित्यर्थः (गौ० वृ० १११।२१) (मु०)। दुःखं तु मनसैव गृह्यते । न्यायनये जीवमात्रवृत्ति चेति विज्ञेयम् । सांख्यमते तु दुःखं चित्तादिधर्म इति ज्ञेयम् । न्यायनये तल्लक्षणं च इतरद्वेषानधीनद्वेषविषयत्वम् । सर्पदावतिव्याप्तिवारणाय इतरद्वेषानधीनेति द्वेषविशेषणं दत्तम् । तेन सर्पद्वेषस्य सर्पजन्यदुःखद्वेषजन्यत्वान्नातिव्याप्तिः ( न्या० बो० गु० पृ० २१ ) । अथवा अनिष्टसाधनताज्ञानानधीनद्वेषविषयत्वम् ( वाक्य० गु० पृ० २१) । दुःखत्वं जातिविशेषः (गौ० वृ० १।१।२१ ) ( मु०)। कणादश्व कण्ठतः सुखदुःखयोमिथो भेदमाह (वै० १०।१।१) । दुःखस्य कार्यं च दैन्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org