________________
न्यायकोशः।
३५५ २।२।११-१२) (त० सं० )। तथाप्युपाधिभेदाच्चतुर्विधा प्राची प्रतीची उदीची दक्षिणा चेति ( त० कौ० पृ० ३ ) ( त० भा० पृ० ३१)। अत्रायं नियमः सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः इति (मु० १ दिक्० पृ० ९४ ) ( सि० च० १ पृ० १० )। यद्यपि दिगेकैव तथाप्युपाधिभेदात्याच्यादिभेदव्यवहारः ( भा० ५० श्लो० ४८ )। कार्यभेदाच्च नाना (वै० २।२।१३-१४ )। दिशि पञ्च गुणा वर्तन्ते। संख्या परममहत्परिमाणं पृथक्त्वं संयोगः विभागश्चेति ( त० भा०
पृ० ३१ ) ( भा० प० श्लो० ३३ )। दिगुपाधिः-प्राच्यादिव्यवहारोपपादकं मूर्तद्रव्यम् । यथा उदयाचलः
प्राच्या उपाधिः (वै० २।२।१४-१६ )। दिगुपाधयः पञ्च मूर्तानि
पृथिवी आपः तेजः वायुः मनश्चेति । दिग्विशेषणता-( स्वरूपसंबन्धः ) सर्वाधारतानियामको दिकृतविशेषण
ताख्यः । अयमेव दैशिकविशेषणताशब्देन व्यवह्रियते। दिमात्रम्-१ स्वल्पम् । २ एकदेशः । यथा दिमात्रमुदाह्रियते इत्यादौ। दिनम् । सूर्यकिरणावच्छिन्नः कालः। यथा आयोजयत्स धर्मात्मा दिवसे दिवसः। दिवसेत्र च ( भा० उ० अ० १८२ ) इत्यादौ (वाच०)।
पुरुषार्थचिन्तामणौ वित्थमुक्तम् । तिथिनैकेन दिवसश्चान्द्रमानेन कीर्तितः । अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥ आदित्यभागभोगेन सौरो दिवस उच्यते। चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसः स्मृतः॥ ( पु० चि० पृ० २)। नाडीषष्टितमस्तत्र सावनो दिवसः स्मृतः । त्रिंशभागोर्कराशेस्तु. दिवसः सौर उच्यते ॥ चान्द्रस्तु तिथ्यवच्छिन्नो भौमो भूपरिधर्मतः इति ( वाच० ) । दिवसश्चतुर्विधः मानुषपित्र्यदैवब्राह्मभेदात् । तत्र षष्टिदण्डात्मको मानुषो दिवसः। चान्द्रमासात्मकः
पित्र्यः । सौरवर्षरूपो दैवः । ब्राह्मः कल्परूपः इति । दिवाकरः-(तिथिः ) सप्तमी । यथा रुद्रविद्धो दिवाकर इत्यादौ । रुद्रः
अष्टमी । दिवाकरः सप्तमी (पु० चि० पृ० १००)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org