________________
न्यायकोशः।
३३५ पचतीत्यादौ काष्ठेनेति तृतीया । तृतीयार्थश्च १ कर्तृत्वम । यथा चैत्रेण ग्रामो गम्यते पुत्रेण सहागतः पितेत्यादौ तृतीयार्थः । चैत्रेणेत्यत्र कर्तृकरणयोस्तृतीया ( पा० सू० २ ३।१८ ) इत्यनेन कर्तरि विहिता कारकतृतीया इति ज्ञेयम् । पुत्रेणेत्यत्र सहयुक्तेप्रधाने ( पा० सू० २।३।१९) इत्यनेन विहिता कारकार्थान्या तृतीया । अत्र कर्तृत्वं तृतीयार्थः । सहशब्दसमभिव्याहृतपदोपस्थाप्यक्रिया (आगमनम) सहशब्दार्थः । एकदेशावच्छेदैककालीनत्वसंबन्धेन तस्याः समभिव्याहृतक्रियायाम् आगतपदोपस्थाप्यायाम् अन्वयः । तथा च पुत्रकर्तृकागमनविशिष्टागमनकर्ता पिता इत्यर्थः (का० व्या० पृ० ८ )। शब्दशक्तिप्रकाशिकाकृतस्तु पुत्रेण सहागतः सूपेन साधं भुक्तः चक्रेण साकं दण्डेन जनितः पुत्रेण समं मित्राय दानम् इत्यादौ सहाद्यव्ययार्थैकदेशे कर्तृत्वादिकारके स्वप्रकृत्यर्थस्याधेयत्वं तृतीयया बोध्यते । तेन पुत्रवृत्तिकर्तृताकगतिकालीनगतिकर्तृतावान् सूपनिष्ठकर्मताकभोजनकालीनभोजनकर्मतावान् चक्रनिष्टकरणताकोत्पत्तिकालीनदण्डनिष्ठकरणताकोत्पत्तिमान् पुत्रसंप्रदानताकदानकालीनं मित्रसंप्रदानताकं दानम् इत्याकारस्तत्र बोधः इत्याहुः । अत्र सहाद्यव्ययार्थस्तु स्वान्वयितत्तत्कर्तृत्वादिकारकावच्छिन्नायाः समभिव्याहृतक्रियायाः समानकालीनत्वरूपं साहित्यम् (श० प्र० श्लो० ९२ पृ० ११९ ) । कचित् हेतुकर्तृत्वमपि तृतीयार्थः । तत्स्वरूपं प्रागुक्तम् (पृ० ३०६)। २ करणत्वम् । यथा कुठारेण वृक्षं छिनत्तीत्यादौ तृतीयार्थः । साधकतमं करणम् ( पा० सू० १।४।४२ ) इति पामिनिसूत्रेण करणसंज्ञा । साधकतमत्वं च असाधारणकरणत्वम् व्यापारवदसाधारणकारणत्वं वा ( म० प्र० १ पृ० ६ )। तथा च कर्तृकरणयोस्तृतीया (पा० स० २ ३।१८ ) इत्यनेन तृतीया । अधिकं तु करणशब्दव्याख्याने संपादितम् (पृ० १९९)। अत्र शाब्दिकाः । इयं तृतीया द्विविधा । कर्तृतृतीया करणतृतीया च । तत्राद्याया आश्रयोर्थः । करणतृतीयायास्तु आश्रयव्यापारावर्थों इत्याहुः ( वै० सा० ) । ३ वृत्तित्वम् । यथा अक्ष्णा काणः पादेन खञ्ज इत्यादी तृतीयार्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org