________________
न्यायकोशः।
. ३२९ तादृशम्-तुल्यदर्शनम् । यथा यादृशप्रतियोगितावच्छेदकावच्छिन्नानधि
करणत्वं हेतुमतः तादृशप्रतियोगितानवच्छेदकत्वम् (मु० २ पृ० १४५) इत्यादौ । यथा वा तथाविधं प्रेम पतिश्च तादृशः (कुमा० स० ५
श्लो० २ ) इत्यादौ ( वाच० )। तान्त्रिकाः—(मत्राः) तत्रेषु कामिककारणप्रपश्चाद्यागमेषु ये ये वर्णितास्ते
तात्रिकाः ( सर्व० सं० पृ० ३६८ पातञ्ज० )। तापः-कपालानामङ्गारैः प्रतापनम् ( जै० न्या० अ० १० पा० १ __ अधि० ११)। तारतम्यम्-न्यूनाधिकभावः । यथा रमाब्रह्मादयो देवास्तारतम्येन संयुताः
इत्यादौ । यथा वा तारतम्ययोगयुक्तांश्च भावानतिरूक्षानतिस्निग्धानत्युष्णानतिशीतानित्येवमादीन् विवर्जयेत् (सुश्रुत० ) इत्यादौ । यथा वा निर्धनं निधनमेतयोईयोस्तारतम्यविधिमुक्तचेतसाम् । बोधनाय विधिना
विनिर्मिता रेफ एव जयवैजयन्तिका ( उद्भटः ) इत्यादौ । तावत्-१ तदेत्यर्थः । यथा भर्तापि तावत्क्रथकैशिकानाम् ( रघु० स०
७ श्लो० ३२ ) इत्यादौ । २ साकल्यम् । यथा तावत्प्रकीर्णाभिनवोपचारम् (रघु० स० ७ श्लो० ४ ) इत्यादौ । ३ अवधिः । यथा बन्धु न संभावित एव तावत् ( रघु० स० ७ श्लो० ६ ) इत्यादौ । आलोकमार्गप्राप्तिपर्यन्तमित्यर्थः । ४ मानार्थः । यथा त्वमेव तावत् परिचिन्तय स्वयम् (कुमार० स० ५ श्लो० ६७) इत्यादौ । यावन्मानं विचारणीयम् तावन्मात्रमित्यर्थः । ५ अवधारणम् । यथा इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः ( माघ० स० २ श्लो० ६३ ) इत्यादौ । मा कारि तावत् न क्रियतामेवेत्यर्थः ( माघ० टी० मल्लि० २।६३ )। ६ परिमाणविशिष्टम् । यथा जम्बूद्वीपोयं यावान् प्रमाणविस्तारतः तावता क्षीरोदधिना परिवेष्टितः (भाग० ५।२०।२) इत्यादौ । क्रियाविशेषणत्वे यथा पुरोस्य यावन्न भुवि व्यलीयत । गिरेस्तडित्वानिव तावदुश्चकैः (माघ० स० १ श्लो० १२ )। इत्यादौ । ७ प्रशंसा | ८ पक्षान्तरम् । ४२ न्या. को. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org