________________
न्यायकोशः ।
व्याघातादीनामप्रसञ्जनरूपत्वात् न तर्कात्मकत्वम् । किंतु पञ्चविधत्वमेव तर्कस्य इत्याहुः । प्रथमोपस्थितत्वम् उत्सर्गः विनिगमनाविरहः लाघवम् गौरवम् इत्यादिकं तु प्रसङ्गानात्मकत्वान्न तर्कः । किंतु प्रमाणसहकारित्वरूपसाधर्म्यात्तथा (तर्कत्वेन ) व्यवहारः इति ( गौ० वृ० १।१।४० ) । तर्काभासः – अङ्गान्यतमवैकल्ये तर्कस्याभासता भवेत् । तर्पणम् – मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं स्मृतम् ( सर्व० [सं० पृ० ३७० पातञ्ज ० ) ।
तस्करः — भोगं केवलतो यस्तु कीर्तयेन्नागमं क्वचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः || ( मिताक्षरा ० अ० २ श्लो० २७ ) । ताडनम् — मत्रवर्णान्समालिख्य ताडयेच्चन्दनाम्भसा । प्रत्येकं वायुबीजेन ताडनं तदुदाहृतम् || ( सर्व० सं० पृ० ३६९ पात ० ) । तात्पर्यम् – [क] इतरपदस्येतरपदार्थ संसर्गज्ञानपरत्वम् (चि० :) । तात्पर्यस्य निश्चय एव शाब्दबोधे शब्दस्य सहकारि कारणम् । तस्य च संशये व्यतिरेकनिश्चये (सैन्धवपदं लवणपरं न इति निश्चये ) चान्वयाबोधात् तमे चान्वयबोधाच ( न्या० म० ४ पृ० २४ ) ( दि० ४ पृ० १८९ ) । अत्रान्यदप्युच्यते । प्रतिपादकेच्छाविषयत्वं तत्परत्वम् । यः शब्दो वक्त्रा यदिच्छया प्रयुक्तः स तत्परः । सा च प्रतिपाद्यधीः प्रवृत्तिनिवृत्तिविषययो: तत्परत्वं नानार्थाच्छ्रिष्टादने कार्यान्वितै कक्रियापरान्मुख्यलाक्षणिकपदादनावृत्त्या क्रमेणानेकार्थज्ञानम् । न त्वेकदैव । सकृदर्थपरत्वनियमेनैकत्रोच्चारणेनेकपरत्वाभावादिति सकलतात्रिकैकवाक्यतया वदन्ति (चि०) : [ख] तदर्थप्रतीतीच्छयोश्चरितत्वम् (तर्का ० ४ ) ( त० दी०४ पृ० ३१ ) [ग] वाक्यार्थ प्रतीतिजनकतयाभिप्रेतत्वम् ( श० प्र० ) । [घ] इदमेतस्मिन्नर्थेस्यान्वयं प्रत्याययतु इति प्रयोक्तुरिच्छा ( न्या० म० ४ पृ० २४ ) ( भा० प० ४ श्लो० ८५ ) ( नील० पृ० ३१ ) । तदर्थश्च एतत्पदमेतत्पदेन सह संभूयान्वयबोधं जनयतु इति ( त० प्र० ख० ४ पृ० ९२ ) । प्रयोक्ता चाभिसंघापयितृमात्रम् न तु वक्तैव 1 मौनिश्लोकाव्याप्तेः । शुकवाक्ये भगवदिच्छेव गति: ( न्या० म० ४
३२६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org