________________
न्यायकोशः ।
३२५
1
चैकर्माभ्युपगमे द्वितीयस्य नियतप्राप्तिरूपः । अत्रानिष्टं च द्विविधम् । प्रामाणिकपरित्यागः इतरपरिग्रहश्चेति ( ता० र० श्लो०७१ ) । स चायं तर्कः पञ्चविधः । आत्माश्रयः अन्योन्याश्रयः चक्रकम् अनवस्था तदन्यबाधितार्थप्रसङ्गश्च ( प्रमाणबाधितार्थकप्रसङ्गः ) इत्याचार्याः । तत्र ( १ ) स्वापेक्षापादको निष्टप्रसङ्ग आत्माश्रयः । अपेक्षा च ज्ञप्तावुत्पत्तौ स्थितौ च ग्राह्या । तत्राद्या यथा एतद्भटज्ञानं यद्येतद्वज्ञानजन्यं स्यात् एतद्भटज्ञानभिन्नं स्यात् इति । द्वितीया यथा घटोयं यद्येतद्भटजन्यः स्यात् एतद्घटभिन्नः स्यात् इति । तृतीया च अयं घटो यद्येतद्ववृत्तिः स्यात् तथात्वेनोपलभ्येत इति । ( २ ) स्वापेक्षापेक्षितत्वनिबन्धनोनिष्टप्रसङ्गोन्योन्याश्रयः । यथा अयं घटो यद्येतद्घटज्ञानजन्यज्ञानविषयः स्यात् एतद्घटभिन्न स्यात् इति । उत्पत्तौ स्थितौ च स्वयमुदाहार्यम् । ( ३ ) स्वापेक्षणीयापेक्षित सापेक्षत्वनिबन्धनोनिष्टप्रसङ्गश्चक्रकम् । पूर्वोक्त एवापादके जन्यपदान्तरमन्तर्भाव्योदाहार्यम् । अपेक्षा त्वत्र साक्षात्परंपरासाधारणी ग्राह्या । ( ४ ) अनवस्था पुनरप्रामाणिकी ग्राह्या । न तु प्रवाहमूलकप्रसङ्गः । यथा घटत्वं यदि यावद्भटहेतुवृत्ति स्यात् घटजन्यवृत्ति
1
1
स्यात् इति । वृत्तिकारास्तु अनवस्था च अव्यवस्थित परंपरारोपाधीनानिष्टप्रसङ्गः । यथा यदि घटत्वम् घटजन्यत्वव्याप्यं स्यात् कपालसमवेतत्वव्याप्यं न स्यात् इत्याहुः (गौ० वृ० १1१1४० ) | ( ५ ) उक्तचतुष्कान्यः प्रसङ्गः प्रमाणबाधितार्थक प्रसङ्गः । सोपि द्विविधः । व्याप्तिग्राहकः विषयपरिशोधकश्च । तत्राद्यो यथा धूमो यदि वह्निव्यभिचारी स्यात् तदा वह्निजन्यो न स्यात् इति । द्वितीयस्तु पर्वतो यदि निर्वह्निः स्यात् निर्धूमः स्यात् इत्यादिः ( जग० तर्कग्रन्थ० ) ( गौ० वृ० १ । १ । ४० ) । अत्र धूमादेर्व्यभिचारशङ्कानिवृत्तिद्वारा विषयस्य वह्नयादेः निश्चायकत्वेन एतत्तर्कस्य परिशोधकत्वमित्यवधेयम् । अत्र प्राचीननैयायिकास्तु सच तर्क एकादशविधः व्याघातः आत्माश्रयः इतरेतराश्रयः चक्रकाश्रयः अनवस्था प्रतिबन्धिकल्पना लाघवकल्पना गौरवम् उत्सर्गः अपवादः वैजात्यम् इत्यङ्गीचक्रुः ( सर्व० पृ० २३९ अक्ष० ) | नव्यास्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org