________________
રરર
न्यायकोशः। . त्रैविद्या हेतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे परिषत्स्यादशावरा ॥ इति ( मनु० अ० १२ श्लो० १११)। ४ आगमाविरोधिन्यायः। यथा नैषा तर्केण मतिरापनेया (कठोप० ३।९) इत्यादौ । तस्य प्रयोजनं चोक्तं मनुना आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तāणानुसंधत्ते स धर्म वेद नेतरः ॥ इति ( मनु० १२।१०६ )। ५ मीमांसा । ६ आगमार्थपरीक्षणम् । ७ [क] उहः । अविज्ञाततत्त्वेर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः (गौ० सू० १।१।४० )। अयमर्थः । तर्क इति लक्ष्यनिर्देशः । कारणोपपत्तित ऊह इति लक्षणम् । अविज्ञाततत्त्वेर्थे तत्त्वज्ञानार्थमिति प्रयोजनकथनम् । कारणं व्याप्यम् । तस्योपपत्तिरारोपः । तस्मात् ऊह आरोपः अर्थाद्व्यापकस्य इति । परे तु उह इत्येव लक्षणम् । तथा च कारणस्य व्याप्तिज्ञानादेरुपपादनद्वारेत्यर्थ इत्याहुः । उहत्वं च मानसत्वव्याप्यो जातिविशेषः तर्कयामि इत्यनुभवसिद्धः ( गौ० वृ० १।१।४० ) । स च तर्कः व्यभिचारशङ्कानिवृत्तिद्वारेणोपयोगी ( न्या० ली • गु० पृ० ३६) प्रमाणानामनुग्राहकश्च । अनुग्रहस्तु पक्षे विपक्षजिज्ञासाविच्छेदस्तदनुग्रहः (ता०र० श्लो० ७५ )। किं च स तर्कः अङ्गपञ्चकसंपन्नस्तत्त्वज्ञानाय कल्पते । अङ्गपश्चकं तु व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये । अनिष्टाननुकूलत्वमिति तर्काङ्गपञ्चकम् ॥ ( ता० र० श्लो० ७२ )। तर्कभाषायां प्रमाणानुग्राहकत्वमित्थमुपपादितम् । स चायं तर्कः प्रमाणानामनुग्राहकः । तथा हि पर्वतोयं साग्निः उतानग्निः इति संदेहानन्तरं यदि कश्चिन्मन्यते अनग्निः इति तदा तं प्रति यद्ययमनग्निरभविष्यत्तर्हि धूमवान्नाभविष्यत् इत्यवह्निमत्त्वेनाधूमवत्त्वप्रसञ्जनं क्रियते । स चानिष्टप्रसङ्गः तर्क उच्यते । एवं प्रवृत्तः तर्कः अनग्निमत्त्वस्य प्रतिक्षेपात् अनुमानस्य भवत्यनुप्राहकः इति ( त० भा० पृ० ४३ )। अनिष्टप्रसङ्ग इत्यस्य अनिष्टस्य वह्नयभावव्यापकधूमाभावादेः प्रसञ्जनम् इत्यर्थः । अत्र हृदे निघूमत्वापादनव्यावृत्त्यर्थमनिष्टेति (५० च०)। किं च तर्को धूमाग्योाप्तिग्रहे उत्पत्स्यमाने कार्यकारणभावभङ्गप्रसङ्गलक्षणो व्यभिचारशङ्कानिवर्तकश्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org