________________
३२१
न्यायकोशः। ( तमोगुणः ) इति केचिद्वेदान्तिनः । अत्रोच्यते सत्त्वं ज्ञानं तमोज्ञानं रागद्वेषौ रजः स्मृतम् इति ( मनुः १२।२६ ) । तमः अज्ञानमिति पदच्छेदः । त्रिगुणात्मकप्रधानस्य तमआख्यो गुणविशेषः इति सांख्याः। या च मोहात्मकता तत्तमः (सर्व० सं० पृ० ३२६ सां०)। आलोकाभावस्तम इति नैयायिकादयः ( सर्व० सं० पृ० २२९ औलू० )। २ राहुरिति ज्योतिर्विदः । ३ पादानम् । ४ तमालवृक्ष इति काव्यज्ञाः ।
तर्कः- १ आन्वीक्षिकी विद्या न्यायशास्त्रम् (गौ० वृ० १।१।१ )। यथा
प्रायस्तर्कमधीते (न्यायमधीते सर्वः) तनुते तर्कान्निबन्धमप्यत्र ( दीधि० २ श्लो० ४ पृ० १) गदाधरविनिर्मिता विषमदुर्गतर्काटवी ( ग० २ हेत्वा० बाध० पृ० ३४ ) यत्काव्यं मधुवर्षि धर्षितपरास्तषु यस्योक्तयः ( नैष० ) इत्यादौ । अत्र पुराणम् मीमांसा न्यायतर्कश्च उपाङ्गः परिकीर्तितः इति । त्रैविद्येभ्यत्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकी चात्मविद्यां वारिम्भांश्च लोकतः ॥ इति ( मनु० अ० ७ श्लो० ४३ )। आन्विक्षिकी तर्कविद्यामनुरक्तो निरर्थिकाम् इति (भा० अ० अ० ३७ )। आन्वीक्षिकीत्रयीवार्तादण्डनीतिरूपाश्चतस्रो विद्या विद्याप्रस्थाने कथिताः ( गौ० वृ० १।१।१)। २ कणादमुनिप्रणीतं दशाध्यायात्मकं सूत्रोपनिबद्धं वैशेषिकदर्शनम् । यथा अथातो धर्म व्याख्यास्यामः (वै० सू०. १।१।१ ) इत्यारभ्य तद्वचनादाम्नायस्य प्रामाण्यमिति (वै० सू० १०।२।९) इत्येतत्पर्यन्तं तर्कशास्त्रम् । द्रव्यादिपदार्थतत्त्वज्ञानं मननं चास्य शास्त्रस्य प्रयोजनमित्यवधेयम् ( त० व० १।२२ ) । अत्रोक्तम् तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः इति ( सुश्रुत० )। ३ अनुमानम् ( युक्तिः ) ( तत्त्वप्रकाशिका ) (दि०४) (गौ० वृ० १११) । यथा ॐ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ (ब्र० सू० २।१।१२ ) इत्यादौ । यथा वा अचिन्त्याः खलु ये भावा न तास्तर्केण योजयेत् । नाप्रतिष्ठिततर्केण गम्भीरार्थस्य निश्चयः ॥ ( वेदान्त० प्र०) इत्यादौ । अत्रोक्तं मनुना न्या. को०४१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org