________________
न्यायकोशः। लब्धप्रणाशापरीक्षितकारित्वानि इति । ७ धर्मज्ञास्तु कर्मणां युगवद्भावस्तत्रम् ( कात्या० श्रौत० १७१ )। यथा मीमांसकमते उभयाथैकप्रयोगः तत्रम् । यत्र प्रधानकर्मणां युगपद्भावः ( सह प्रयोगः ) तत्रारादुपकारकाणामङ्गानां तत्रम् ( सकृदनुष्टानम् ) भवति न प्रतिप्रधानं पृथक् पृथक् । यद्धि सकृत्कृतं बहूनामुपकरोति तत् तत्रमित्युच्यते । यथा बहूनां मध्ये कृतः प्रदीपः इति ( कर्कः ) ( वाच० )। तन्यते विस्तार्यते बहूनामुपकारो येन सकृत्प्रवर्तितेन तदिदं तन्त्रम् ( जै० न्या० अ०११ पा० १ अधि० १)। उभयोद्देशेन सकृदनुष्ठानं तत्रम् (जै ० न्या० १२ पा० १ अधि० १)। यत्सकृत्कृतं बहूनुपकरोति तत्तत्रम् (जै० सू० वृ० अ० ११ पा० १ सू० १)। कर्मज्ञाश्च अनेकोद्देशेन कृतप्रयोगः । यथा द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा। मातामहानामप्येवं तत्रं वा वैश्वदैविकम् ।। ( याज्ञ० अ० १ श्लो० २२७ ) इत्यादी पितृश्राद्धे मातामहश्राद्धे च वैश्वदेवं तन्त्रेण ( सकृदनुष्ठानेन ) कर्तव्यम् ( मिताक्ष० अ० १ श्लो० २२७ ) इत्याहुः। ८ प्रबन्धः । ९ सिद्धान्तः। १० प्रधानम् । ११ परिच्छेदः । १२ वेदशाखाविशेषः । १३ स्वराष्ट्रचिन्ता । १४ औषधम् । यथा तत्रावापविदा योगैः ( माघ० २।८८)
इत्यादौ । १५ परच्छन्दानुगमनम् इत्यादि ( वाच० )। तन्त्री-ज्योतिष्टोमे सवनीयपशुः (जै० न्या० अ० ११ पा० ३ अधि० १६)। तन्मात्रम्-शब्दस्पर्शरूपरसगन्धाः पञ्च तन्मात्राणि । सांख्यास्तु सूक्ष्मपश्च. भूतरूपमाकाशादि इत्याहुः ( वाच० )। तपः-विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तपसा
तप उत्तमम् ।। ( सर्व० सं० पृ० ३६७ पात० )। तमः-१ (अभावः)[क] तेजसः अभावः (मु० १)(गौ० वृ०५।२।२०)
( त० दी० पृ. ३ )। प्रौढप्रकाशकतेजःसामान्याभाव इत्यर्थः । तेन तमस्वत्यपि देशे तेजःपरमाण्वादिसत्त्वेन तेजःसामान्याभावासत्त्वेपि न क्षतिः (नील० १ पृ० ४ ) । अत्र विप्रतिपत्तिः अन्धकारत्वं भाववृत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org