________________
न्यायकोशः। समन्वयः ( श० प्र० श्लो० ३५ पृ० ४६ )। यथा वा पौर्वशालः पाण्मातुरः इत्यादौ। अत्र पूर्वस्यां शालायां भवः पौर्वशालः षण्णां मातृणा
मपत्यम् पाण्मातुरः इति विग्रहो द्रष्टव्यः (सि० कौ० ) (मनोरमायाम् )। तद्वयक्तित्वम्-१ तत्तत्तादात्म्यविशिष्टो धर्मः । यथा घटनिष्ठं तव्यक्तित्वं • च घटतादात्म्यविशिष्टघटत्वादिकमेव । २ अखण्डोपाधिविशेष इति ... केचिदाहुः । तादात्म्यस्य घटादिस्वरूपतामते तु घटादिनिष्ठं तद्वयक्तित्व- मखण्डमेव इति (ग० शक्ति० टी० पृ० ११७ )। .. तनुत्वम्-प्रतिपक्षभावनया शिथिलीकरणम् ( सर्व० सं० पृ० ३५९
पात०)। तन्त्रम्-१ इतरेतराभिसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् ( वात्स्या०
१।१।२६ )। यथा तत्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ( गौ० १।१।२६) इत्यादौ तन्त्रम् । २ शास्त्रविशेषः। यथा इदानीं संप्रवक्ष्यामि तत्रमुत्तरमुत्तमम् ( सुश्रुत० ) इत्यादौ । यथा वा आसुरिरपि पश्चशिखाय तेन च बहुधा कृतं तन्त्रम् । सप्तत्यां किल येस्तेर्थाः कृत्स्नस्य षष्टितन्त्रस्य ( सांख्यका० ७२ ) इत्यादौ । शिवायुक्तानि सिद्धेश्वरादीनि महातन्त्राणि तथान्यान्युपतत्राणि सैद्धायुक्तानि बहूनि सन्ति । विस्तरभयात्तानि न प्रदर्शितानि । ३ प्रयोजकम् ( दि० ४ पृ० १७४ )। यथा चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रपदोत्तरतृतीयायां चैत्रगतसंख्यानभिधानं तत्रम् (मु० ४ पृ० १७४ )। यथा वा नीलो घट इत्यादावभेदान्वयबोधं प्रति समानविभक्तिकत्वं तत्रम् ( ग० व्यु० का० १)। ४ सकृदुच्चारितस्यैकस्य शब्दस्य शक्त्या अनेकार्थप्रतिपादकत्वं तन्त्रम् इति शाब्दिका वदन्ति । ५ विवक्षितार्थज्ञापकं तत्रम् इति वेदान्तिनः । तदुक्तम् तत्रं साधनमुद्दिष्टं तत्रं ज्ञापकमेव च इति (मध्वभाष्यटीकाटिप्पणे एकादशतात्पर्योक्तिः )। ६ नीत्यवयवः । यथा तत्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् (पञ्चत० पृ० १) इत्यादौ इति नीतिशास्त्रज्ञाः । तानि च पश्च तत्राणि मित्रभेदमित्रप्राप्तिकाकोलूकीय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org