________________
न्यायकोशः। गार्गकम् केदारकम् । कण धैनुकम । समूहार्थे यण केशानां समूहः कैश्यम् गाणिक्यम् ब्राह्मण्यम्। भवार्थे चतुर्मासेषु भवं चातुर्मास्यं व्रतम् । समूहार्थे इनिः पद्मिनी । कट्यः रथकट्या । तल बन्धुता जनता । यत् पृष्ठ्यम् । वेत्तीत्यर्थे टिकः शतपथिकः । कः शिक्षकः मीमांसकः । जातमित्यर्थे पूर्वाह्नकम् । तस्येदमित्यर्थे क ईयश्च स्वकीयम् । कस्यानित्यत्वेन स्वीयं वा । ईनण् यौष्माकीणम् । हस्तीत्याद्यर्थे कण आरण्यकः करी । तस्यायमित्यर्थे तु णः । अरण्यस्यायमारण्यः पशुः । तत्र भव इत्यर्थे मः आदिमः । डिमः अग्रिमः पश्चिमः । त्यः श्वस्त्यम् । तनट् श्वस्तनम् सायंतनम् । एण्यः प्रावृषि भवं प्रावृषेण्यं तृणम् । त्नः परत्नम् परारित्नम् । नः पुराणम् । ईयण पर्वते भवः पार्वतीयः । यत् दिशि भवं दिश्यम् दन्त्यम् मित्रवर्यः । एयण कौक्षेयम् । ईनः मित्रवर्गीणः । नण् खियां भवः स्त्रैणः । स्नण पुंसि भवः पौंस्नः। जातमित्यर्थे इकः प्रावृषि जातं
प्रावृषिकं पत्रम् । अकः आमावास्यको बालकः इत्यादि इति संक्षेपः । तद्धिताक्तम्-१ ( योगरूढं नाम ) यथा वासुदेवः इत्यादि ( श० प्र०
श्लो० २८ पृ० ३७ )। २ ( यौगिकं नमम ) यादृशं नाम यच्च तद्धितम् यादृशानुपूर्व्यवच्छिन्नं सत् यादृशार्थस्यान्वयबोधे समर्थम् तादृशानुपूर्व्यवच्छिन्नं तद् द्वयमपि तादृशार्थे तद्धिताक्तं नाम । यथा बहुगुडः द्राक्षा
दाक्षिरित्यादि ( श० प्र० श्लो० ५१ पृ० ६७ )। तद्धितार्थः- (द्विगुः समासः ) यो द्विगुः स्वोत्तरतद्धितान्त्रितस्वार्थकः
स इति परिशिष्टकृत आहुः । यथा द्विमुद्रो वृषः द्विवर्षा गौः द्विदलं पवित्रम् द्विगुझं स्वर्णम् त्रिकाण्डः पुरुषः पञ्चकपालश्वरुः इत्यदौ । तथा हि द्विमुद्रो वृष इत्यादौ द्वाभ्यां मुद्राभ्यां क्रीतस्य द्विवर्षा गौरित्यादौ द्वाभ्यां वर्षाभ्यामभिन्नवयस्कस्य द्विदलं पवित्रमित्यादौ द्वाभ्यां दलाभ्यां निर्मितस्य द्विगुझं स्वर्णमित्यादौ द्वाभ्यां गुञ्जाभ्यां तुलितस्य त्रिकाण्डः पुरुष इत्यादौ त्रिभिः काण्डैः परिमितस्य पञ्चकपालश्चरुरित्यादौ पञ्चभिः कपालैः संस्कृतस्य बोधने लुप्तस्यैव ठगादितद्धितस्य क्रीताद्यभिधायकत्वात् लक्षण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org