________________
३१४
न्यायकोशः। तदा-१ तत्कालः । यथा तदा विधिः कुण्डलनां विधोरपि ( नैष० ) ..इत्यादौ । २ यद्यर्थेनाक्षिप्तस्य विषयस्य खण्डनकरणम् । यथा धूमो यदि : वह्निव्यभिचारी स्यात्तदा वह्निजन्यो न स्यात् इत्यादौ । तदादयः-(सर्वनामशब्दाः) वक्तृबुद्धिविशेषविषयत्वावच्छेदकत्वोपलक्षित. - धर्मावच्छिन्नस्तदादीनामर्थः (वै० सा० द०)। तदादयश्च तद् त्यद् । यद् एतद् इदम् अदस इत्यादयः सर्वनामसंज्ञकाः। तदीयत्वम्-१ संबन्धान्तरं विनापि तत्संबद्धस्वभावत्वम् ( चि० १)। ....यथा देवदत्तस्वभावस्य आध्यात्मिकादिधर्मस्य देवदत्तीयत्वम्। २ तत्स्वामि... कत्वम् । यथा तदीयमातङ्गघटाविघट्टितैः (माघ० स० १ श्लो० ६४)
इत्यादौ मातङ्गानां तदीयत्वम् । अत्र तदीयत्वं नाम रावणस्वामिकत्वम् ।
तत्संबन्धित्वमिति सार्वत्रिकोर्थः । तद्गणसंविज्ञानः- ( बहुव्रीहिसमासः) [क] यो बहुव्रीहिः स्वीयविग्रह"वाक्यस्य विशेष्यविधया प्रत्याय्यो योर्थस्तद्विशेष्यकबोधकृद्भवति स बहुव्रीहिस्तद्गुणसंविज्ञानः इति नवीनाः प्राहुः । यथा घटस्वरूपः पदार्थः कुटादिर्गणः इत्यादौ । नवीननैयायिकमते व्युत्पत्तिः तस्य स्वार्थगुणीभूतस्य सम्यक् विशेष्यविधया विज्ञानं यस्मात् इति (श० प्र० श्लो० ४४ पृ० ५९-६० )। अथवा तस्य समस्यमानपदार्थस्य गुणीभूतस्यापि सम्यक् विशेष्यविधया ज्ञानं यस्मात् इति (त० प्र० ख० ४ पृ० ४९)। घटस्वरूपः पदार्थ इत्यत्र घटः स्वरूपं यस्य इति विग्रहस्थले स्वस्वरूपाभिन्नघटसंबन्धित्वेन घटाभिन्नस्वस्वरूपसंबन्धित्वेन वा विग्रहविशेष्यं कलशमेव विशेष्यविधया अनेन बहुव्रीहिणा बोध्यते इति । तथा कुटादिगण इत्यत्र कुट आदिर्यस्य इति व्युत्पत्त्या कुटाभिन्नस्य स्वधर्मिक
व्यवस्थाधर्मिणः संबन्धित्वेन धात्वन्तरमिव कुटमपि बोधयंस्तद्गुण- संविज्ञान एव बहुव्रीहिः ( श० प्र० श्लो० ४४ पृ० ५९)। [ख]
यत्र विशेषणस्यापि क्रियायां विशेष्यविधयान्वयः सः । यथा भूवादयो .. धातवः चैत्रादीन्भोजय लम्बकर्णमानय इत्यादौ । अत्र क्रियावाचित्वेन
निमश्रितत्वेन लम्बकर्णावयविनोर्यः संबन्धस्तदवच्छिन्नत्वेन च अन्वय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org