________________
३१२
न्यायकोशः। समानाधिकरणपदघटिततत्पुरुषः कर्मधारय इत्युच्यते । तद्भिन्नो व्यधिकरणपदघटितः तत्पुरुष इत्युच्यते । यथा राजपुरुष इत्यादिः (वाच०)। उत्तरपदार्थप्रधानस्तत्पुरुषः इति केचिदाहुः । तन्न । अर्धपिप्पली इत्यादितत्पुरुषे अव्याप्तेः । सूपप्रति इत्याद्यव्ययीभावेतिव्याप्तेश्च (वाच० )। यथोक्तं वाक्यपदीये समासस्तु चतुर्धेति प्रायोवादस्तथापरः । योयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ इति । स च तत्पुरुषो द्वितीयादिभेदेन षड्विधः। द्वितीयादिसुबर्थस्य कर्मत्वकर्तृत्वादेबोधभेदादेतस्य तत्पुरुषस्य द्वितीयातृतीयादितत्पुरुषत्वेन षड्नेदाः । तथा हि ग्रामगत इत्यत्र द्वितीयातत्पुरुषः । चैत्रनीत इत्यत्र तृतीयातत्पुरुषः । ब्राह्मणदत्त इत्यत्र चतुर्थीतत्पुरुषः। वृक्षपतित इत्यत्र पञ्चमीतत्पुरुषः। चैत्रधनम् मैत्रगतिरित्यत्र षष्ठीतत्पुरुषः । गृहपक्क इत्यत्र सप्तमीतत्पुरुषः इति। अत्रेदं बोध्यम् । यदेतेषु धात्वर्थान्वय्येव द्वितीयादेरर्थः प्रायो घटकः। पीठं परितः पुण्येन सुखम् शमाय विद्या दण्डाद्भुटः गवां कृष्णा संपन्नक्षीरा तिलेषु तैलम् इत्यादिविग्रहे तत्पुरुषस्यासाधुत्वात् ( श० प्र० श्लो० ३९ पृ० ४८) । वर्षसुखी लोष्टकणः कुण्डलहिरण्यम् घटान्यः कुबेरबलिः कर्मकुशलः इत्यादौ तु तत्तद्विशेष विधेर्द्वितीयादितत्पुरुषः इति ( श० प्र० ४९)। अत्र मतभेदाः । राजपुरुष इत्यादौ राजपदस्य राजसंबन्धिनि लक्षणा । तेन पुरुषपदार्थस्याभेदेनान्वयः इति नैयायिका आहुः । अन्ये तु लुप्तषष्ठ्येवान्वयबोधं जनयति षष्ठीलोपमजानतस्तु पुरुषस्य तत्रान्वयप्रत्ययः शक्तिभ्रमात् राजपदलक्षणया वा इति स्वीचक्रुः । पूर्वकल्पे राजपदस्य राजसंबन्धिनि निरूढलक्षणा । एतन्मते तु षष्ठीलोपस्मरणासंभवस्थले राजपदे स्वारसिकी लक्षणा इति भेदः (त० प्र० ख० ४ पृ० ४३ )। वैयाकरणास्तु समासस्थशब्दसमुदाये विशिष्टार्थे शक्तिरेवेत्याहुः
(न्या० म० ४ पृ० ११ )। तथा–१ स प्रकारः । यथा कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मां गतः
( भा० व० ११ ) यथाकामो भवति तथाक्रतुर्भवति ( शत० प्रा० १४।७।२७) इत्यादौ । २ साम्यम् । यथा ॐ तथा प्राणाः ॐ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org