________________
३०७
न्यायकोशः। निर्वाहकः ज्ञापयतीत्यादौ ज्ञानाश्रयत्वनिर्वाहकः नाशयतीत्यादौ नाशप्रतियोगित्वनिर्वाहकः व्यापारः प्रतीयते । अत्र सर्वत्र निर्वाहकत्वं च स्वरूपसंबन्धविशेषः न तु जनकत्वम् । अतो न नाशयतीत्यादावनुपपत्तिः। एवं च ण्यन्तसमुदायस्यापि धातुत्वेन ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं कर्तृत्वमेव । निर्वाह्यस्यैव फलत्वात् । तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता। तादृशफलविशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षायां पाचयत्योदनं सहायम् इत्यादयः प्रयोगा अपि साधव एव । अत एव अजिग्रहत्तं जनको धनुस्तत् इत्यादयो भट्टिप्रयोगाः । यदा तु पाकादिविशेषणतया सहायादिकर्तृत्वं विवक्षितम् तदा पाचयत्योदनं सहायेन इत्यादयः प्रयोगाः इति विवेकः (ग० व्यु० का० २ पृ० ४७)। कचित् ज्ञानानुकूलव्यापारोपि ण्यर्थः । यथा कथकः कंसं घातयतीत्यादावभिनयादिरूपः । अत्र कंसकर्मकवधमाचष्टे इति बोधः (ग० व्यु० का० २ पृ० ६२ )। क्वचित् स्वरूपं ण्यर्थः । यथा चोरयति चिन्तयति इत्यादौ ण्यर्थः स्वरूपमेव । अत्र चुरादिभ्यः स्वार्थिकस्य णे: स्वरूपमर्थः । तेन चोरयति चिन्तयतीत्यादौ स्तेयादिस्वरूपस्यानुकूल कृतिमान् इत्यादिरर्थः ( श० प्र० श्लो०
१०७ पृ० १६९)। णी-(धातुः) १ नयनवदस्यार्थीनुसंधेयः । २ संमाननम् । ३ ज्ञानम् ।
४ निश्चयो वा ( वाच०)। '
तटस्थः-वादिप्रतिवादिभावानापन्न उदासीनः । यथा तटस्थः शङ्कते इत्यादौ । तटस्थलक्षणम्-यावलक्ष्यकालमनवस्थायित्वे सति यड्यावर्तकं तत् । यथा
पृथिव्या गन्धवत्त्वं तटस्थं लक्षणं भवति । अत्र महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात्तथात्वं युज्यते । यथा वा मायावादिमते ब्रह्मणो जगजन्मादिकारणत्वं लक्षणम् । अत्रेदं बोध्यम् । लक्षणं द्विविधम् । स्वरूपलक्षणं तटस्थलक्षणं च । तत्राद्यम् सत्यं ज्ञानमनन्तं ब्रह्म इत्यनेन ब्रह्मणः स्वरूपलक्षुगमुच्यते। द्वितीयं तु जगजन्मादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org