________________
३०२
न्यायकोशः। घटः इति प्रतीतिविषयो ज्ञाततेति नैयायिकाः प्राहुः । भट्टास्तु घटादौ समवायेन वर्तमाना ज्ञानजन्या ज्ञाततेत्याहुः । अत्रेदं बोध्यम् । भट्टमते ज्ञातो घटः इति प्रतीतिं प्रति घटज्ञानं निमित्तकारणम् । घटादिकं समवायिकारणम् । असमवायिकारणं तु नापेक्षितम् । भावकार्य सासमवायिकारणम् इति नियमस्य तु भट्टैरनङ्गीकारात् इति ( त० प्र० ख० ४ पृ० १२९) । यथा ज्ञातसारोपि खल्वेकः संदिग्धे कार्यवस्तुनि (माघ० स० २ श्लो० १२) इत्यादौ सारस्य तत्त्वार्थस्य ज्ञातता । २ भट्टमीमांसकास्तु ज्ञातः इति प्रतीतिसिद्धो ज्ञानजन्यो विषयसमवेतः प्राकट्यापरनामा अतिरिक्तपदार्थविशेषः (मू० म० १ प्रामा० पृ० १२६ )। अथवा सविषयको ज्ञानजन्योतिरिक्तपदार्थः इत्याहुः ( नील० प्रामा० पृ० ३५ )। ज्ञातताया ज्ञानजन्यत्वं चेत्थम् । घटादिविषये ज्ञाने जाते मया ज्ञातोयं घटः इति घटस्य ज्ञातत्वं प्रतिसंधीयते । तेन ज्ञाने जाते सति ज्ञातता नाम कश्चिद्धर्मो जातः इत्यनुमीयते । सा च ज्ञातता ज्ञानात्पूर्वमजातत्वात् ज्ञाने जाते च जात्रत्वादन्वयव्यतिरेकाभ्यां ज्ञानेन जन्यते इत्यवधार्यते इति (त० भा० प्रामा० पृ० २२ ) । ३ या
शक्यमनुभावयति सा शक्तितितेति केचिदाहुः ( चि०)। ज्ञानम्-१ बुद्धिवदस्यार्थीनुसंधेयः ( गौ० १।१।१५) (वै० ८।१।१ )। .. २ बुद्धितत्त्वस्य महत्तत्त्वापरपर्यायस्य परिणामविशेषो ज्ञानम् इति .. सांख्या आहुः ( गौ० वृ० १।१।१५) । अत्रायमर्थः । अर्थाकारेण ... परिणताया बुद्धिवृत्तेश्चेतने प्रतिविम्बनाद्विषयप्रकाशरूपं ज्ञानम् । तत्र
पौरुषेयबोधे वृत्तिः करणम् वृत्तिरूपज्ञाने चेन्द्रियादि करणम् इति भेदः । ३ गुणपुरुषान्यताख्यातिरूपोध्यवसायो ज्ञानम् इति ( वाच० ) । ४ बुद्धिवृत्तिनिरोधरूपो योगो ज्ञानम् इति योगशास्त्रज्ञा आहुः। ५ केचिद्वौद्धास्तु बाह्यार्थाभावेन बुद्धेरेव तत्तदर्थाकारतयावभासो ज्ञानम् इत्यङ्गीचक्रुः । ६ मनोवृत्तिश्चतन्यविशेषो वा ज्ञानम् इति
मायावादिनः । मायावादिमते ज्ञानं द्विविधम् । वृत्तिरूपम् तदवच्छिन्न.. वृत्तिप्रतिबिम्बितचैतन्यरूपं चेति । तत्र प्रत्यक्षज्ञानमपि द्विविधम् वस्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org