________________
२९८
न्यायकोशः। - कल्पितस्तु सहस्रधा । तस्यापि शतशो भागो जीवः सूक्ष्म उदाहृतः ।। - इति ( वाच० )। मध्यमपरिमाणरूपो जीव इति माध्यमिकबौद्धाः । - तथापि देहपरिमाणरूपो जीव इत्याईताः। अत्र जीवस्य विभुत्वं मन्यमाना
नैयायिकाः समुत्तिष्ठन्ते । तथा हि जीवस्य परमाणुरूपत्वाङ्गीकारे जीव. :: गतज्ञानादिप्रत्यक्षानुपपत्तिः । सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गश्च । - योगिनो नानाशरीरावच्छेदेन सुखाद्यनुपलब्धिप्रसङ्गश्च । मध्यमपरिमाण--- रूपत्वाङ्गीकारे च अनित्यत्वापत्त्या कृतहानाकृताभ्यागमयोः प्रसङ्ग :- इति जीवस्य विभुत्वमवश्यमङ्गीकर्तव्यमिति न्यायग्रन्थतात्पर्यम् ( सि० - च० १ पृ० १२ ) ( वाक्य० १ पृ० ५ ) ( नील० १ पृ० ११) । ... जीव एक एव न तु नाना इति मायावादिवेदान्त्येकदेशिन आहुः । - एतन्मते अविद्यापतिबिम्बो जीव इति मन्तव्यम् । अनेकजीववादिमाया
वादिमते तु अन्तःकरणप्रतिबिम्बः स च जाग्रत्स्वप्नसुषुप्तिरूपावस्था- त्रयवान् इति विवेकः ( वाच०)। वैशेषिकसिद्धान्ते जीवात्मनि चतुर्दश
गुणा वर्तन्ते । ते च संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः बुद्धिः । सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधः भावनाख्यसंस्कारश्चेति
(त० भा० प्रमे० पृ० ३१ ) ( भा० ५० श्लो० ३२-३३ )। । तत्र बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना द्विक्षणावस्थायिनस्तृतीयक्षणे नश्यन्ति । - अत्रायं नियमः योग्यविभुविशेषगुणानां स्वद्वितीयक्षणोत्पन्नगुणनाश्यत्वम् -: इति ( त० कौ० गु० पृ० १९) (मु० )। तत्र संख्यादिपञ्चकं
तु आत्मनो द्रव्यत्वेन सिद्धम् । आत्मैकत्वपरिमाणे बुद्धयादयः प्रयत्ना
न्ताश्च प्रत्यक्षसिद्धाः । तत्रात्मैकत्वपरिमाणे न प्रत्यक्षयोग्ये इति टीकाकृत ... आहुः (प० मा० ) ( मु०)। २ जीविकाख्या वृत्तिर्जीव इति : काव्यज्ञा वदन्ति ( वाच० )। जीवत्वम्-संसारित्वम् ( सर्व० सं० पृ० २०६ रसेश्व० )। जीवनम्-१ सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितः :( वात्स्या० ३२.२७ )। यथा शतं जीवन्तु शरदः ( ऋ० १०। । १८।१ ) इत्यादी संशयं पुनरारुह्य यदि जीवति पश्यति ( हितो० ) . इत्यादौ च ( वाच० )। २ प्रणवान्तरितान्कृत्वा मत्रवर्णाञ्जपेत्सुधीः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org