________________
न्यायकोशः।
२९३ योज्यानुयोगरूपे हेत्वाभासेन्तर्भवति इत्यन्ये । प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते सा जातिः । स च प्रसङ्गः साधर्म्यवैधाभ्यां प्रत्यवस्थानमुपालम्भः प्रतिषेध इति । उदाहरणसाधर्म्यात्साध्यसाधनं हेतुरित्यस्योदाहरणसाधर्म्यण प्रत्यवस्थानम् । उदाहरणवैधात्साध्यसाधनं हेतुरित्यस्योदाहरणवैधhण प्रत्यवस्थानम् । प्रत्यनीकभावाज्जायमानोर्थो जातिरिति (वात्स्या० १।२।१८)। [ख] छलादिभिन्नदूषणासमर्थमुत्तरम् । [ग] स्वव्याघातकमुत्तरम् (गौ० वृ० १।२।१८ ) ( सर्व० सं० पृ० २४० अक्ष० ) ( नील० पृ० ४३ ) । [घ ] असदुत्तरम् ( त० दी० पृ० ४३ ) ( त० भा० पृ० ५० )। उत्तरस्यासत्त्वं तु स्वासाधकतासाधारण्येन परासाधकतासाधकतया स्वव्याघातकत्वम् (नील० पृ० ४३)। यथा पर्वतो वह्निमान् धूमान्महानसवदित्यत्र यद्ययं पर्वतो महानससाधाळूमवत्त्वाद्वह्निमान् तर्हि हदसाधात् द्रव्यत्ववत्त्वाद्वह्नयभाववानेव किं न स्यात् इति (प्र० प्र० पृ० २४)। [२] प्रयुक्ते स्थापनाहेतौ दूषणाशक्तमुत्तरम् । जातिमाहुरथान्ये तु स्वव्याघातकमुत्तरम् ॥ ( ता० २० परि० २ श्लो० ९७ )। जातयश्चतुर्विंशतिः । साधर्म्यसमः वैधर्म्यसमः उत्कर्षसमः अपकर्षसमः वर्ण्यसमः अवर्ण्यसमः विकल्पसमः साध्यसमः प्राप्तिसमः अप्राप्तिसमः प्रसङ्गसमः प्रतिदृष्टान्तसमः अनुत्पत्तिसमः संशयसमः प्रकरणसमः अहेतुसमः अर्थापत्तिसमः अविशेषसमः उपपत्तिसमः उपलब्धिसमः अनुपलब्धिसमः नित्यसमः अनित्यसमः कार्यसमः इति (गौ० ५।१।१) (त० भा० पृ० ५०-५१) (त० दी० पृ० ४३-४५)। अत्र अहेतुसम इत्यस्य स्थाने हेतुसम इति
पाठः केषुचित्पुस्तकेषु दृश्यते स सूत्रेष्वनुपलम्भादपपाठः इति विज्ञेयम् । जातिबाधकम्-व्यक्त्यभेदाद्यन्यतमम् । जातिबाधकानि तु षट् । व्यक्त्य
भेदः तुल्यत्वम् संकरः अनवस्था रूपहानिः असंबन्धश्चेति (द्रव्य
किर०)। जिज्ञासा-१ [क] प्रश्नः ( ग० अवयव० हेतु० पृ० ६० )। यथा
लोके किं वह्निमत् इति प्रश्ने तद्गृहं वह्निमत् इत्युत्तरिते कुतः इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org