________________
न्यायकोशः । _मुक्तमेव । [च] जातिविशिष्टाभिर्देहेन्द्रियमनोहंकारबुद्धवेदनाभि: पुरुषस्याभिसंबन्धः इति सांख्या आहुः (सांख्य० कौ० ) । [छ] स्वादृष्टोपनिबद्धशरीरग्रहणमिति केचित् ( वाच० ) । [ज] निकायविशिष्टाभिः शरीरेन्द्रियबुद्धिवेदनाभिः संबन्धो जन्म ( न्या० वा० ) । जन्यत्वम् — यदधीनो यस्य समयसंबन्धः यद्व्यतिरेकप्रयुक्तो यद्व्यतिरेकच तत्त्वम् ( मू० म० १ ) । यथा जन्यानां जनकः कालः ( भा० प० लो० ४६ ) इत्यादौ घटपटादीनां मृत्तन्त्वादिजन्यत्वम् । अधिकं तु कार्यशब्दव्याख्यानावसरे संपादितं तत्र द्रष्टव्यम् । जयः – १ ग्रहणावच्छिन्नपराभवः । यथा शत्रुं शतानि जयतीत्यत्र जयत्यर्थः 1 पराभवश्च तिरस्कारः । अत्र शतस्य ग्रहणानुकूलो यः शत्रुकर्मकः पराभवः तत्कर्ता इत्येवं बोधः ( श० प्र० श्लो० ७३ पृ० ९८ ) । २ परापेक्षयोत्कर्षलाभः । ३ वशीकरणम् । यथा इन्द्रियजय इत्यादौ ( वा० ) । जयनम् — जयशब्दवदस्यार्थोनुसंधेयः ।
जयन्ती – १ नन्दा मार्गशिरे शुक्ला सप्तम्यानन्ददायिनी । जयन्ती नाम सा प्रोक्ता पुण्या पापहरा स्मृता ॥ ( पु० चि० पृ० १०४ ) । २ श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप । रोहिणी यदि लभ्येत जयन्ती नाम सा तिथिः ॥ ( पु० चि० पृ० ११९ ) । जयपत्रकम् - ( हुकुमनामा इति प्र० ) यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारणकं चैव जयपत्रकमिष्यते ( मिताक्षरा अ० लो० ९१ ) ।
जरायु: - [क] गर्भवेष्टन चर्मपुटकम् ( दि० १ पृथिवी ० पू० ७० ) । यथा जरायुजं मानुषादीनां शरीरम् (मु० १ पृथिवी० पृ० ७० ) इत्यादी | जरायुजभेदाश्च मनुना ( अ० १ श्लो० ४३ ) दर्शिता यथा पशवश्च मृगाश्चैव व्यालाश्वोभयतोदतः । रक्षांसि च पिशाचाश्च मनुध्याश्च जरायुजाः ॥ इति । तत्र व्यालाः सिंहाद्याः ( कुल्लू ० ) तल्लक्षणं तु या तु चर्माकृतिः सूक्ष्मा जरायुः सा निगद्यते इति । शुक्रशोणितयोर्योगस्तस्मिन्संजायते यतः । तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो
Jain Education International
For Personal & Private Use Only
२८७
www.jainelibrary.org