________________
न्यायकोशः।
२७३
घट-(धातुः ) १ चेष्टा । यथा अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः
(भट्टिः)। २ हिंसा। ३ द्युतिः । यथा कमलवनोद्घाटनम् । ___४ शब्दकरणम् । यथा घण्टयति घण्टा निघण्टुः इत्यादौ (वाच० )। घटः-१ कम्बुग्रीवादिमान् पृथुबुनोदराकृतियुक्तः पदार्थविशेषः । यथा
घटं प्रति दण्डः कारणम् इत्यादी घटः । २ कुम्भकाख्यः प्राणायामविशेष इति तात्रिकाः । ३ द्रोणविंशतिपरिमाणम् इति शाब्दिका आहुः। ४ कुम्भराशिरिति मौहूर्तिकाः। ५ हस्तिकुम्भस्थलमिति काव्यज्ञा आहुः ( वाच० )। घटकत्वम्-१ तद्विषयताव्यापकविषयतावत्त्वम् । स्वभिन्नत्वस्वव्यापकत्व- . एतदुभयसंबन्धेन विषयताविशिष्टविषयतावत्त्वमित्यर्थः । यथा वह्नयभावज्ञानीयविषयताव्यापकत्वस्य वह्निविषयतायां सत्त्वेन वर्तेर्वह्नयभावघटकत्वम् । २ अवच्छेदकत्वम्। यथा साध्याभावाधिकरणत्वं च साध्यवत्ताग्रहविरोधिताघटकसंबन्धेन विवक्षणीयम् साध्याभावप्रतियोगित्वं च साध्यताघंटकसंबन्धेन विवक्षणीयम् इत्यादी घटकत्वम् । ३ योजकत्वम् इति तात्रिका आहुः । तद्भेदाश्चोक्ताः । धावको भावकश्चैव योजकश्वांशकस्तथा । दूषकः स्तावकश्चैव षडेते घटकाः स्मृताः ॥ इति । घटितत्वम्-तद्विषयताव्याप्यविषयतावत्त्वम् । यथा वह्नयभावविषयताय वह्निविषयताव्याप्यत्वेन वह्नयभावस्य वह्निघटितत्वम् । यथा वा विशिष्टान्तराघटितत्वम् विशिष्टद्वयाघटितत्वम् प्रतियोगिवैयधिकरण्यघटितत्वम्
इत्यादौ घटितत्वम् । घोषः-गोमहिष्यादियुक्तो देशः ( कैय० ७३।१४)। घा-(धातुः ) [क] गन्धविषयकलौकिकप्रत्यक्षम् । यथा पुष्पं जिघ्रतीत्यादौ घ्राधात्वर्थः । अत्र द्वितीयार्थ आधेयत्वम् । व्युत्पत्तिवैचित्र्येण तस्य प्राधात्वर्थैकदेशे गन्धेन्वयः । एवं च पुष्पवृत्तिगन्धलौकिकप्रत्यक्षा३५ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org