________________
न्यायकोशः।
૨૭૨ इत्यादौ। अत्रोक्तम् सादृश्यात्तु मता गौण्यस्ताश्च षोडश भेदिताः इति (सा० द०)(वाच०)। शक्तिलक्षणाभ्यामतिरिक्तैव गौणी वृत्तिरिति मीमांसकाः। सा च तदतिरिक्ता नेति नैयायिका आहुः ( म० प्र० ४ पृ० ४१)। अन्यत्र तु विशेष उक्तः सादृश्येतरसंबन्धेपि वृत्तौणत्वमिच्छन्ति शास्त्रकृतः इति । [ख] शक्यपरंपरासंबन्धः ( म०प्र० ४ पृ० ४१ )। [ग] लक्ष्योपस्थितिनियामकः सादृश्यात्मकः संबन्धः । यथा गौर्वाहीक इत्यादौ (वै० सा० द०) (त० प्र० ख० ४ पृ० ३६)। अत्रायमर्थः । वाहीको वाहीकदेशोद्भवः गौर्बलीवर्द इत्यर्थः । अत्र वाहीके गवाभेदस्य बाधाद्गोपदेन गोसदृशो लक्ष्यते । गोसादृश्यं च मोगतजाड्यमान्द्यादिकमेव । तथाच जडो मन्दश्च वाहीकः इति शाब्दबोधः । एवं सिंहो माणवक इत्यत्रापि गौणी लक्षणा बोध्या (त० प्र० ख० ४ पृ० ३६)। गौरवम्-१ आराध्यत्वावगाही ज्ञानभेदः। येयं भक्तिरित्युच्यते (श०प्र०
श्लो० ७२ पृ० ९५)। यथा सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ( मनुस्मृति० ) इत्यादौ । यथा वा प्रायश्चलं गौरवमाश्रितेषु (कुमार० स० ३ श्लो० १ ) इत्यादी । २ गुरुत्ववदस्यार्थीनुसंधेयः।
३ गौरवहेतुकमभ्युत्थानादिकं गौरवमिति काव्यज्ञाः पौराणिकाश्चाहुः । गौरी-तृतीया (पु० चि० पृ० ८६ ) । यथा गौरी विनायकोपेता। ग्रन्थः-१ एकार्थको वाक्यसंदर्भः । यथा महाभारतरामायणादिः । चरम
वर्णपर्यन्तवर्णसमूहो ग्रन्थ इति केचिद्वदन्ति । शास्त्रम् इत्यन्ये । यथा प्रन्थग्रन्थिरिह कचित्कचिदपि न्यासि प्रयत्नान्मया (नैष०) ग्रन्थप्रन्थि तदा चित्रं. मुनिगूढं कुतूहलात् ( भा० आ० अ० १ ) इत्यादौ । २ द्वात्रिंशद्वर्णमितानुष्टुप्छन्दस्कः श्लोको ग्रन्थ इति छन्दःशास्त्रज्ञा आहुः ( वाच०)। ३ वर्णविशेषाणां ( अक्षरविशेषाणाम् ) ग्रन्थसंज्ञेति
द्रविडदेशीया वदन्ति । ग्रह—(धातुः) १ ज्ञानम् । यथा शिष्यं वेदं ग्राहयतीत्यादी धात्वर्थः । यथा
वा गृह्णाति चक्षुः संबन्धादालोकोद्भूतरूपयोः ( भा० ५० श्लो० ५६ ) इत्यादौ । २ बुद्धिविशेषप्रयुक्तहस्तव्यापारः। यथा गृहाण शस्त्रं यदि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org