________________
२७०
न्यायकोशः। गुल्मः- अनतिदीर्घनिबिडलता मालत्यादिः ( मिताक्षरा २।२२९)। गोचरत्वम्-१ जन्यज्ञानविषयत्वम् । यथा घ्राणस्य गोचरो गन्धो
गन्धत्वादिरपि स्मृतः (भा० ५० श्लो० ५४ ) इत्यादौ गन्धरूपरसादीनां गोचरत्वम् । २ मायावादिनस्तु ज्ञानमात्रविषयत्वम् । यथा अवाङ्मनसगोचरम् ( वेदान्तसा० ) इत्यादी इत्याहुः ( वाच० )। ३ ग्रहाणां गतिविशेष इति ज्योतिर्विद आहुः । ४ सूर्यादिग्रहगमननिमित्तशुभाशुभनिरूपणमिति मौहूर्तिका आहुः ( वाच०)। गोत्रम्-१ ऋषीणां वंशपरंपरा ( मिता० ११५३ ) (धर्मसि० )। यथा
मम ( न्यायकोशकर्तुः ) शालङ्कायनगोत्रम् । गोत्रकाराश्च मुख्यत्वेनाष्टा सुप्रसिद्धाः प्रवरमञ्जर्यामुक्ताः । यथाह बौधायनः विश्वामित्रो जमदग्निभरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः इति । तदर्थश्च सप्तानामृषीणामगस्त्याष्टमानां यदपत्यम् तद्गोत्रम् इति ( निर्ण० सि० परि० ३ पृ० २७ ) । २ पर्वतादिरिति काव्यज्ञा आहुः । गौणः-१ गोण्या वृत्त्या प्रवृत्तः शब्दः । यथा ॐ गौणश्चेन्नात्मशब्दात्
ॐ ( ब्रह्मसूत्र० १ १।६ ) इत्यादौ । यथा वा बहूनि मम नामानि कीर्तितानि महर्षिभिः । गौणानि तत्र नामानि कर्मजानि च कानिचित्॥ (भा० शान्ति० अ० ३४३ ) इत्यादौ । २ अमुख्यम् । यथा एवमागामियागीयमुख्यकालादधस्तनः । स्वकालादुत्तरो गौणः कालः सर्वस्य कर्मणः ॥ ( छन्दोग० ) इत्यादौ । ३ अप्रधानम् । यथा गां दोग्धि पय इत्यादौ गौरप्रधानं कर्म । गौर्दुह्यते पय इत्यत्राधाने गोरूपकर्मणि लकारः। अत्रोक्तम् गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् इति ।
अधिकं तु अप्रधानकर्मत्वादिशब्दव्याख्यानावसरे संपादितम् । गौणी—(लक्षणा) [क] शक्यसदृशत्वप्रकारेण बोधकतया गौणी । यथा
अग्निर्माणवक इत्यादावग्निसहशत्वादिनाम्यादिपदस्य गौणी वृत्तिः (श० प्र० पृ० २९)। इयमेव गौणी वृत्तिः । यथा लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता ( तत्रवा० १।४।२२ पृ० ३१८ ) ( काव्यप्र० उ० २)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org