________________
न्यायकोशः।
२६३ रूपम् रसः गन्धः स्पर्शः परत्वम् अपरत्वम् गुरुत्वम् द्रवत्वम् स्नेहः वेगः स्थितिस्थापकः एते मूर्तगुणा इत्युच्यन्ते । बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना शब्दः एते अमूर्तगुणाः । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः एते गुणाः मूर्तामूर्तगुणाः । संयोगः विभागः द्वित्वादिकाः संख्याः द्विपृथक्त्वादयः एते अनेकाश्रिता गुणाः । तद्भिन्नाः शिष्टास्त्वेकैकवृत्तयः । बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः रूपम् रसः गन्धः स्पर्शः स्नेहः सांसिद्धिकद्रवत्वम् भावना शब्दः एते विशेषगुणाः । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् नैमित्तिकद्रवत्वम् गुरुत्वम् वेगः एते सामान्यगुणाः । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम् स्नेहः एते द्वीन्द्रियग्राह्यगुणाः । रूपम् रसः गन्धः स्पर्शः शब्दः एते बाझेकैकेन्द्रियग्राह्यगुणाः। गुरुत्वम् अदृष्टम् ( धर्माधर्मों ) भावना एते अतीन्द्रियगुणाः । बुद्ध्याद्यष्टकम् भावना शब्दश्च एते अकारणगुणोत्पन्नाः । अपाकजा रूपरसगन्धाः अनुष्णः स्पर्शः अपाकजं द्रवत्वम् स्नेहवेगगुरुत्वैकत्वानि पृथक्त्वम् परिमाणम् स्थितिस्थापकः एते कारणगुणोत्पन्नाः । संयोगः विभागः वेगः एते कर्मजा गुणाः । रूपम् रसः गन्धः स्पर्शः एकत्वम् परिमाणम् एकपृथक्त्वम् स्नेहः शब्दः स्थितिस्थापकश्च एते असमवायिकारणान्येव भवन्ति । बुद्ध्यादयोष्टौ भावना एते आत्ममात्रवृत्तिविशेषगुणाः निमित्तकारणान्येव । न तु असमवायिकारणानि भवन्ति । उष्णस्पर्शः गुरुत्वम् वेगः द्रवत्वम् संयोगविभागौ एते गुणा असमवायिकारणानि निमित्तकारणानि च भवन्ति । बुद्ध्यादयोष्टौ शब्दः भावना संयोगः विभागः एते अव्याप्यवृत्तिगुणा उच्यन्ते (भा० प० गु० श्लो० ८७-१००)। सविकल्पकज्ञानम् इच्छा प्रयत्नः सुखम् दुःखम् द्वेषः जीवात्मगतमेकत्वम् परिमाणम् एते आत्मयोग्यगुणा भवन्ति । रूपादीनामेकैकेन्द्रियग्राह्यत्वम् संख्यादीनां द्वीन्द्रियग्राह्यत्वम् सुखादीनां मानसत्वम् सत्तागुणत्वयोः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org