________________
न्यायकोशः ।
२५१
2
क्रोडपत्रम् - [क] त्रुटितप्रन्थस्य परिपूरणाय प्रन्थस्थपत्रयोर्मध्ये चिह्न - विशेषेण लिखित्वा स्थापितं पत्रम् ( वाच ) । [ ख ] न्यायादिशास्त्रप्रन्थस्थलक्षणादिपरिष्काराणामूहापोहाभ्यां शङ्कोत्तररूपेण खण्डनमण्डनव्यवस्थापनपत्रम् । यथा न्यायशास्त्रे चन्द्रनारायणीदुलाली कालीशाङ्करीपत्राणि क्रोडपत्राणि सन्ति ।
क्रोधः – १ ( दोषः ) नेत्र लौहित्यादिहेतुर्दोष विशेषः (गौ० वृ० ४।१।३ ) । ज्ञानविशेषो वा । यथा पुत्राय क्रुद्ध्यतीत्यादौ धात्वर्थः । अत्र क्रुधद्रुद्देर्ष्यासूयार्थानां यं प्रति कोप: ( पा० १/४ | ३७ ) इति सूत्रेण कर्मणः संप्रदानसंज्ञा । तथा च अत्र विषयित्वं चतुर्थ्यर्थः । तस्य कोपेन्वयः । एवम् पुष्पेभ्यः स्पृहयतीत्यादावप्यन्वयो बोध्यः ( ग० व्यु० का० ४ पृ० ९६ ) | शाब्दिकास्तु वधायनुकूलव्यापारजनकश्चित्तवृत्तिविशेषः । यथा हरये क्रुध्यतीत्यादौ कुवेरर्थः । क्रोधच कोपमूलकः । अत्र हरिसंप्रदानकः क्रोधः इति बोध: ( ल० म० सुत्र० ४ पृ० १०३ । केचित्तु परानिष्टाभिलाषेणानिष्टविषयकद्वेष हेतु कश्चित्तवृत्तिविशेषः । यथा क्षमैव क्रोधविजये समर्थेति विवेकिनः । क्रोधः कार्यविभङ्गाय तस्मात्तं क्षमया जयेत् (शकुनशा० ) इत्यादौ । यथा वा क्रोधं विभो संहर संहर (कुमार० ३।७२ ) इत्यादी इत्याहुः । दुःखे तत्साधने च इदं मे मा भूत् इति स्पृहाविरोधिनी चित्तवृत्तिः क्रोधः इति पातञ्जलभाष्ये उक्तम् । क्रोधोमर्ष
इति मिताक्षरा (अ० २ श्लो० . १ ) । रौद्ररसस्य स्थायिभाव: क्रोध इत्यालंकारिका आहुः । सांख्यास्तु काम एव कुतश्चित्पराहतः क्रोधरूपेण परिणमते । स च रजोगुणकार्यः । यथा सङ्गात्संजायते कामः कामात्क्रोधोभिजायते (गीता २।६२ ) इत्यादौ इति मन्यन्ते । २ षष्टिवर्षान्तर्गतोष्टत्रिंशतमो वर्ष विशेषः । यथा विषमस्थं जगत्सर्वं व्याकुलं 1 समुदाहृतम् । | जनानां जायते भद्रे ! क्रोधे क्रोधः परस्परम् ।। इति पौराणिका आहुः ( वाच० ) ।
क्लेदः - [ क ] जलविशेषः । जलविशिष्टपृथिवी वा ( गौ०वृ० ३।१।३१ ) । अत्रोक्तं याज्ञवल्क्येन रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् (अ०३ लो० ० ७७ ) इति । अत्रेदं बोध्यम् । देहस्थः क्वेदः
I
कार्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org