________________
न्यायकोशः ।
1
1
I
मानोर्थः क्रिया इति शाब्दिका वदन्ति । अत्रोच्यते । क्रिया द्विविधा साध्या सिद्धा च । तत्र धातुवाच्या क्रिया साध्या । सैवासत्त्वरूपेत्युच्यते । यथा पचति करोतीत्यादौ क्रिया साध्या । घञादिप्रत्ययप्रतिपाद्या तु क्रिया सिद्धा । यथा पाक इत्यादि । तदुक्तम् यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते । गुणीभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ इति ( ल०म० ) (वै० सा० ) । अत्र साध्यत्वं च निष्पाद्यत्वमेव । केचित्तु पूर्वापरीभूतावयवत्वसमानाधिकरणं कारकान्वयादियोग्यतावच्छेदकं क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकं च यद्वैजात्यं तद्रूपं साध्यत्वम् । सिद्धत्वं तु क्रियान्तराकाङ्क्षोत्थापकतावच्छेदकं यद्वैजात्यं तद्रूपम् । यथा पाक इत्युक्तेस्ति भवतीत्यादिक्रियान्तराकाङ्क्षोत्थानात्सिद्धत्वम् । पचतीत्युक्ते तु तदनुत्थानात्साध्यत्वम् इत्याहु: ( ल० म० ) । अथवा अत्र सिद्धत्वं च यद्धर्मवत्ताज्ञानात् क्रियान्तराकाङ्क्षोदयः तादृशज्ञाने प्रकारतयावच्छेदकं यत् तत् । तद्भिन्नत्वम् ज्ञाननिष्ठतादृशाकाङ्क्षोत्थापकत्वाभावावच्छेदकं वा साध्यत्वम् (वै० सा० द०) । तेन अपचत् पक्ष्यति पचति इत्यादौ सर्वत्र साध्यत्वेनास स्वरूपत्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिरनेन दर्शिता इति ज्ञेयम् । अथवा साध्यत्वं लिङ्गसंख्यानन्वयित्वम् । तद्विपरीतं सिद्धत्वम् ( वाच० ) । अत्रोक्तं हरिणा साध्यत्वेन क्रिया तत्र तिपदैरभिधीयते इति ( वाक्यप० ) । तिङपदशब्देन तिङन्तं पदं गृह्यते । क्रियापदमिति यावत् । तथा च तिङ्पदैरित्यस्य क्रियापदघटितैर्धातुभिरित्यर्थः । अत्रायं विवेकः । पाक इत्यादौ धातुना साध्यत्वेनोपस्थाप्यायाः क्रियायाः सिद्धक्रियारूपे घनर्थे विशेषणत्वम् । पचत्यादौ तु नैवम् इति ( वाच० ) । प्रवृत्तिविषयः क्रियेति मीमांसकाः ( मू० म० १ ) । २ श्रौतस्मार्तकर्मानुष्ठानं शक्तितः क्रियेति रामानुजीयाः ( सर्व० सं० पृ० १२४ रामानु० ) । ३ चलनात्मकं कर्म । यथा परापरत्वमूर्तत्व क्रिया वेगाश्रया अमी ( भा० प० श्लो० २५ ) इत्यादौ क्रियाशब्दार्थः कर्म । ४ प्रयोगः ।
1
२४८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org