________________
न्यायकोशः।
कोपः-१ उत्कटद्वेषः । यथा चैत्राय कुप्यति क्रुध्यतीत्यादौ धात्वर्थः ।
अत्र धात्वर्धद्वेष विषयत्वलक्षणं संप्रदानत्वं चतुर्थ्या बोध्यते । तेन चैत्रविषयकोत्कटद्वेषवान् इत्याकारकस्तत्र बोधः ( श० प्र० श्लो० ६९ पृ० ८७ )। चैत्राय कुप्यतीत्यादौ क्रुधदुहेासूयार्थानां यं प्रति कोपः (पा० ११४।३७ ) इति सूत्रेण संप्रदानसंज्ञा बोध्या । यथा वा क्रुध्यन् कुलं धक्ष्यति विप्रवह्निः (भट्टिः) इत्यादौ धात्वर्थः । शाब्दिकास्तु प्ररूढो वाक्चक्षुरादिविकारानुमेयश्चित्तवृत्तिविशेष इत्याहुः ( ल०म०)। यथा इति क्रुधाक्रुश्यत तेन केतकम् ( नैष० ) इत्यादौ । कामव्याघातहेतुकश्चित्तवृत्तिविशेष इति कामशास्त्रज्ञाः । वधाद्यनुकूलश्चित्तवृत्तिविशेषः । यथा अपकारिणि चेत्कोपः कोपे कोपः कथं न हि । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥ इत्यादौ इति नीतिशास्त्रज्ञाः ( नीतिसा० )। कामानवाप्तिजन्यश्चित्तवृत्तिविशेषः । यथा रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ इत्यादौ इति वेदान्तिनः । २ धातुवैषम्यकारिदोषाणां विकारविशेषः । यथा तत्र एते स्वभावत एव दोषाणां संचयप्रकोपशमप्रतीकारहेतवः ( सुश्रुते ) इत्यादौ इति भिषजः । ३ शृङ्गाराङ्ग मानः कोपः । यथा कोपात्कान्तं परित्यज्य पश्चात्तापसमन्विता ( प्रतापरु० ) इत्यादौ इत्यालंकारिका आहुः ( वाच० )। अत्रोच्यते मानः कोपः स तु द्वेधा प्रणयेासमुद्भवः । द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि ॥ प्रेम्णः कुटिल
गामित्वात् कोपो यः कारणं विना ( सा० द० ) इति । कोमलत्वम्-१ स्पर्शविशेषः । यथा निशा च शय्या च शशाङ्ककोमला
( नैषध० ) इत्यादौ । २ अवयवसंयोगविशेषः (सि. च० )। यथा काठिन्यकोमलत्वादिनानावयवसंयोगविशेषयुक्ता पृथिवी (त. भा०
पृ० २७ ) इत्यादौ । एवम् मृदुत्वादिकं व्याख्येयम् । कौमारिकी-आषाढे शुक्लषष्ठी तु तिथिः कौमारिकी स्मृता ( पु० चि०
पृ० ९६ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org