________________
म्यायकोशः।
२४१ पृ० १९) । अथवा अगृहीतहेतुसहचारं यत् व्यतिरेकिसाध्यम् तत्कत्वम् (दि० गु० पृ० २१९)। यद्वा यत्र निरुपाधिव्यतिरेकसहचारेणान्वयव्याप्तिग्रहस्तत्त्वम् (चि० २ पृ० ४८-४९)। [ग] व्यतिरेकमात्रव्याप्तिकम् (त० सं० ) (न्या० म० २)। [घ] यत्र व्यतिरेकव्याप्तिरेवास्ति तत् (त. कौ० २ पृ० ११)। यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यत्र गन्धवत्त्वं केवलव्यतिरेकि (त०सं०) (न्या० म० २)। अत्र जलादीनां त्रयोदशान्योन्याभावात्रयोदशसु प्रसिद्धाः पृथिव्यां साध्यन्ते इति तात्पर्यम् । अत्रानुगमश्च योभावो यस्याभावस्य व्यापकत्वेन गृहीतः तदभावाभावेन तस्य व्याप्यस्याभावः पक्षे साध्यत इति (चि० २ पृ० ६३ ) । पृथिवीतरेभ्यो भिद्यते पृथिवीत्वात् इत्यादौ यन्नेतरेभ्यो भिद्यते तन्न पृथिवी यथा जलम् । न च नेयं पृथिवी तस्मादितरेभ्यो भिद्यत इति व्यतिरेकिणमुदाहरन्ति । न च पक्षातिरिक्ते जलादौ साध्यसाधनयोः सहचारोस्ति निश्चीयते वा (न्या० म० २ पृ० १९)। यथा वा जीवच्छरीरं सात्मकं चेष्टावक्त्वात् प्राणादिमत्त्वाद्वेत्यादौ हेतुः केवलव्यतिरेकी (चि० २ पृ० ५६-६३ ) ( स० कौ० २ पृ० ११) । अत्र सात्मकत्वं च चेष्टाया असमवायिकारणसंयोगाश्रयत्वे सति शरीरत्वम् । तच्च जीवच्छरीरे साध्यम् । चेष्टावत्त्वादिति हेतुः । चेष्टाविरहश्च घटादौ प्रत्यक्षसिद्धः । चेष्टाविरहात्तदसमवायिकारणसंयोगविरहोपि सुग्रहः इत्यादि ( चि० २ पृ० ५८ )। अत्र यत् सात्मकं न भवति तत् प्राणादिमन्न भवति यथा घटः इति व्यतिरेकव्याप्तिरेवास्ति । न तु यत् प्राणादिमत् तत् सात्मकम् इत्यन्वयव्याप्तिरस्ति । जीवच्छरीरमात्रस्य पक्षीकरणेन दृष्टान्ताभावात् । पक्षातिरिक्त हेतुसाध्ययोरेवासत्त्वादिति ( त० कौ० २ पृ० १२)
(प्र० प्र० पृ० ६)। केवलसमासः-(समासः) अव्ययीभावादिषट्वान्यत्वे सति यः समासः
सः । यथा पूर्व भूतः इति विग्रहे भूतपूर्वः इत्यादिः ( म०प्र० ४ पृ० ४४ )। ३१. न्या. कोर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org