________________
२४.
न्यायकोशः।
इत्यादौ । २ छिन्नत्वम् । यथा क्लुप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः ( मनु० ) इत्यादौ इति धर्मज्ञा आहुः । ३ रचितत्वम् । यथा क्लप्तेन सोपानपथेन मञ्चम् (रघु० स० ६ ) इत्यादौ इति काव्यज्ञा
आहुः ( वाच०)। . केवलत्वम्-१ इतरासहायत्वम् । यथा यथैव ताः पुरः केवलीरोषधी
रनन्ति केवलीरपः पिबन्ति केवलमेव पयो दुहे ( शत० ब्रा० १।६। १७।१५ )। तदर्थश्च यथा पुरा अमावास्यातः पूर्वदिवसे ता गावः केवलीश्चन्द्रानुप्रवेशरहिता ओषधीरपश्चाहारं कृत्वा केवलं चन्द्ररहितमेव पयो दुढे दुहते ( भा० ) ( वाच० ) इत्यादौ । २ अवधारणत्वम् । ३ ज्ञानविशेषनिष्ठं वैजात्यम् । यथा जयन्ति ते जिना येषां केवलज्ञान
शालिनाम् इत्यादौ । केवलम्—( ज्ञानम् ) तपःक्रियाविशेषान्यदर्थ सेवन्ते तपस्विनस्तज्ज्ञान___ मन्यज्ञानासंस्पृष्टं केवलम् (सर्व० सं० पृ० ६४ आहे. )। केवलव्यतिरेकि-(लिङ्गम् अनुमानं वा) [क] अगृहीतान्वयव्याप्तिक
साध्यकम् ( दीधि० २ पृ० १५६ )। अत्र साध्याभावसाधनाभावयोः साहचर्य व्यतिरेकः । तथा च व्यतिरेकेणैव व्याप्तिर्यस्मिस्तत् इति समासो द्रष्टव्यः । केवलव्यतिरेकि तु चतूरूपोपपन्नं भवति । चत्वारि रूपाणि च पक्षधर्मत्वम् विपक्षाढ्यावृत्तिः अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति । अत्र सपक्षाभावेन सपक्षसत्त्वं नास्तीति चत्वारि रूपाण्येवेति भावः (सि० च० २ पृ० २७ )। तेन चतूरूपोपपन्नमेव तत्स्वसाध्यं साधयितुं क्षमते ( वै० उ० ३।१।१७ )। केवलव्यतिरेकिणि प्रतिज्ञाहेतू तुल्यावेव । उदाहरणोपनयनिगमानि तु भिद्यन्ते । यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यत्र यत्सात्मकं न भवति तत्प्राणादिमन्न भवति यथा घटः न चेदं जीवच्छरीरं प्राणादिमन्न भवति तस्मान्न तथा इति (त० कौ० २ पृ० १३ )। [ख] असत्सपक्षम् (मु० गु० पृ० २१९ ) (न्या० म० २ पृ०. १९)। असत्सपक्षत्वं च पक्षातिरिक्ते अनिश्चितसाध्यसाधनसहचारकत्वम् (न्या० म० २
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org